Line 151:
Line 151:
० उपपद-समास
० उपपद-समास
−
० समासान्ताः
+
== समासान्ताः ==
+
+
=== समासान्ताः (५-४-६८ to ५-४-१६८) ===
+
There are some प्रत्ययऽ that are defined as समासान्त, as the name says it comes at the end of the समास and does NOT impact the meaning, only transformational change.
+
+
Eg :
+
+
परमः राजा => परमराजन् + टच् => परमराज => परमराजः
+
+
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
+
+
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
+
+
=== ऋक्पूर्ब्धू: पथामानक्षे ===
+
When ऋच् पुर् अप् धुर् पथिन् becomes the उत्तरपद then अ will be the समासान्त-प्रत्ययः except when the meaning of समस्तपद is अक्ष (axis of the wheel)
+
+
Eg :
+
+
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
+
+
विष्णोः पूः => विष्णुपुर् अ => विष्णुपुरम्
+
+
द्वयोः गतः आपः यस्मिन् तत् => द्वि अप् अ => द्वीपम्
+
+
राज्ञः धूः => राजन् धुर् अ => राजधुरा
+
+
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
+
+
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
+
When राजन् अहन् सखि becomes the उत्तरपद then टच् will be the समासान्त-प्रत्ययः in case of तत्पुरुषसमास.
+
+
Eg :
+
+
परमः राजा => परम+राजन् + टच् => परमराज => परमराजः
+
+
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
+
+
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः
+
+
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
+
When उरस्। सर्पिस्। उपानः। पुमान् । अनङ्वान् । नौः। पयः । लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः । becomes the उत्तरपद then कप् will be the समासान्त-प्रत्ययः in case of बहुब्रीहि-समास.
+
+
Eg :
+
+
व्यूढम् उरः यस्य सः व्यूढोरस् कप् => व्यूढोरस्क => व्यूढोरस्कः
+
+
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
+
+
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः
+
+
=== शेषाद्विभाषा (५-४-१५४) ===
+
Wherever there is no mention of समासान्त-प्रत्यय for बहुब्रीहि then कप् will come optionally.
+
+
Eg :
+
+
बह्व्यः वीणाः यस्य बहुवीणः /बहुवीणकः ।
+
+
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
+
+
प्रियः पन्थाः यस्य सः प्रियपथः ।
[[Category:Vyakarana]]
[[Category:Vyakarana]]