Changes

Jump to navigation Jump to search
no edit summary
Line 13: Line 13:  
ॐ श्रीपरमात्मने नमः '''अथ पञ्चदशोऽध्यायः'''
 
ॐ श्रीपरमात्मने नमः '''अथ पञ्चदशोऽध्यायः'''
   −
'''श्रीभगवानुवाच'''
+
'''श्रीभगवानुवाच'''<blockquote>ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।</blockquote><blockquote>छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥</blockquote>'''śrī-bhagavān uvāca''' <blockquote>ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam।</blockquote><blockquote>chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit ॥15-1॥</blockquote><blockquote>अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः । </blockquote><blockquote>अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥</blockquote><blockquote>adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ।</blockquote><blockquote>adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke ॥15-2॥</blockquote><blockquote>न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।</blockquote><blockquote>अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥</blockquote><blockquote>na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā। </blockquote><blockquote>aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā ॥15-3॥</blockquote><blockquote>ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।</blockquote><blockquote>तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥</blockquote><blockquote>tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ।</blockquote><blockquote>tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ॥15-4॥</blockquote><blockquote>निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । </blockquote><blockquote>द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥</blockquote><blockquote>nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ।</blockquote><blockquote>dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ ta ॥15-5॥</blockquote><blockquote>न तद्भासयते सूर्यो न शशाङ्को न पावकः ।</blockquote><blockquote>यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥</blockquote><blockquote>na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ।</blockquote><blockquote>yad gatvā na nivartante tad dhāma paramaṁ mama ॥15-6॥</blockquote><blockquote>ममैवांशो जीवलोके जीवभूतः सनातनः ।</blockquote><blockquote>मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥</blockquote><blockquote>mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ।</blockquote><blockquote>manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati ॥15-7॥</blockquote><blockquote>शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।</blockquote><blockquote>गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥</blockquote><blockquote>śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ।</blockquote><blockquote>gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ॥15-8॥</blockquote><blockquote>श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।</blockquote><blockquote>अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥</blockquote><blockquote>śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca।</blockquote><blockquote>adhiṣṭhāya manaś cāyaṁ viṣayān upasevate ॥15-9॥</blockquote><blockquote>उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।</blockquote><blockquote>विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥</blockquote><blockquote>utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam।</blockquote><blockquote>vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ ॥15-10॥</blockquote><blockquote>यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।</blockquote><blockquote>यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥</blockquote><blockquote>yatanto yoginaś cainaṁ paśyanty ātmany avasthitam।</blockquote><blockquote>yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ ॥15-11॥</blockquote><blockquote>यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।</blockquote><blockquote>यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥</blockquote><blockquote>yad āditya-gataṁ tejo jagad bhāsayate ’khilam।</blockquote><blockquote>yac candramasi yac cāgnau tat tejo viddhi māmakam ॥15-12॥</blockquote><blockquote>गामाविश्य च भूतानि धारयाम्यहमोजसा ।</blockquote><blockquote>पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥</blockquote><blockquote>gām āviśya ca bhūtāni dhārayāmy aham ojasā।</blockquote><blockquote>puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥15-13॥</blockquote><blockquote>अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।</blockquote><blockquote>प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥</blockquote><blockquote>ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ।</blockquote><blockquote>prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ॥15-14॥</blockquote><blockquote>सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।</blockquote><blockquote>वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥</blockquote><blockquote>sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca।</blockquote><blockquote>vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ॥15-15॥</blockquote><blockquote>द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।</blockquote><blockquote>क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥</blockquote><blockquote>dvāv imau puruṣau loke kṣaraś cākṣara eva ca।</blockquote><blockquote>kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ॥15-16॥</blockquote><blockquote>उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।</blockquote><blockquote>यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥</blockquote><blockquote>uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ। </blockquote><blockquote>yo loka-trayam āviśya bibharty avyaya īśvaraḥ ॥15-17॥</blockquote><blockquote>यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।</blockquote><blockquote>अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥</blockquote><blockquote>yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ।</blockquote><blockquote>ato ’smi loke vede ca prathitaḥ puruṣottamaḥ ॥15-18॥</blockquote><blockquote>यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।</blockquote><blockquote>स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥</blockquote><blockquote>yo mām evam asammūḍho jānāti puruṣottamam।</blockquote><blockquote>sa sarva-vid bhajati māṁ sarva-bhāvena bhārata ॥15-19॥</blockquote><blockquote>इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।</blockquote><blockquote>एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥</blockquote><blockquote>iti guhya-tamaṁ śāstram idam uktaṁ mayānagha।</blockquote><blockquote>etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata ॥15-20॥</blockquote>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
 
  −
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥
  −
 
  −
śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit ॥15-1॥
  −
 
  −
अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥
  −
 
  −
adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke ॥15-2॥
  −
 
  −
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥
  −
 
  −
na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā ॥15-3॥
  −
 
  −
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥
  −
 
  −
tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ॥15-4॥
  −
 
  −
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥
  −
 
  −
nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ ta ॥15-5॥
  −
 
  −
न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥
  −
 
  −
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama ॥15-6॥
  −
 
  −
ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥
  −
 
  −
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati ॥15-7॥
  −
 
  −
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥
  −
 
  −
śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ॥15-8॥
  −
 
  −
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥
  −
 
  −
śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate ॥15-9॥
  −
 
  −
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥
  −
 
  −
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ ॥15-10॥
  −
 
  −
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥
  −
 
  −
yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ ॥15-11॥
  −
 
  −
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥
  −
 
  −
yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam ॥15-12॥
  −
 
  −
गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥
  −
 
  −
gām āviśya ca bhūtāni dhārayāmy aham ojasā puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥15-13॥
  −
 
  −
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥
  −
 
  −
ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ॥15-14॥
  −
 
  −
सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥
  −
 
  −
sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ॥15-15॥
  −
 
  −
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥
  −
 
  −
dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ॥15-16॥
  −
 
  −
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥
  −
 
  −
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ ॥15-17॥
  −
 
  −
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥
  −
 
  −
yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ ॥15-18॥
  −
 
  −
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥
  −
 
  −
yo mām evam asammūḍho jānāti puruṣottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata ॥15-19॥
  −
 
  −
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥
  −
 
  −
iti guhya-tamaṁ śāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata ॥15-20॥
  −
 
  −
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
      
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu