Changes

Jump to navigation Jump to search
Line 25: Line 25:  
* The living entity tries to achieve happiness and rid himself of the causes of distress, but because the various bodies of the living entities are under the full control of material nature, all his plans in different bodies, one after another, are ultimately baffled (13.29).<ref name=":0" />
 
* The living entity tries to achieve happiness and rid himself of the causes of distress, but because the various bodies of the living entities are under the full control of material nature, all his plans in different bodies, one after another, are ultimately baffled (13.29).<ref name=":0" />
 
* Even if a man's efforts are successful, what pleasure can be derived from the hard-earned wealth and desired objects obtained with great difficulty to a mortal obsessed with the fear of death and the three types of miseries ie. adhyatmika, adhidaivika and adhibhautika (13.30).<ref name=":1" /><ref name=":0" />
 
* Even if a man's efforts are successful, what pleasure can be derived from the hard-earned wealth and desired objects obtained with great difficulty to a mortal obsessed with the fear of death and the three types of miseries ie. adhyatmika, adhidaivika and adhibhautika (13.30).<ref name=":1" /><ref name=":0" />
 +
* I perceive the agonies and tensions of wealthy covetous persons who have no control over themselves, and who have lost their sleep, out of fear, as they are suspicious of everybody on all sides (13.31).
 +
* I observe that those who are anxious about their life and wealth, entertain fear from rajas, robbers, enemies, their kinsmen, birds, beasts, time and themselves, at every moment (13.32).
 +
* Therefore, a wise man should give up longings for life and property which are the source of sorrow, infatuation, fear, anger, attachment, despondency, over-exertions and such other troubles (13.33).<ref name=":1" />
 +
 +
=== मधुकरमहासर्पदृष्टान्तः ॥ Allegory of the Bee and Python ===
 +
The brahmana explains to Maharaja Prahlada that in this world, the bee and the big python are our best teachers, following whose example we learn renunciation and contentment. He says,
 +
* I have learnt renunciation of all worldly objects from the bee, the gatherer of honey. For, any other person may kill the master and usurp the hard-earned money like honey is taken after killing the bees (13.35).
 +
* Being free from all desires with contented mind, I accept what is brought to me by providence. If not, I lie inactive like a serpent for many days, depending on my power. (13.36).
 +
* Sometimes I eat scant food; sometimes I enjoy a heavy meal irrespective of the sweetness or otherwise of the food. Sometimes I partake of highly rich and dainty dishes and sometimes worthless food (13.37).
 +
* At some places I eat food, that is offered to me with respect and sometimes with irreverence. Sometimes I do justice to food after eating; sometimes I eat food by day or by night as it is offered to me by chance (13.38).<ref name=":1" />
    
=== Verses and Transliteration ===
 
=== Verses and Transliteration ===
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote>
+
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥</blockquote><blockquote>पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥</blockquote><blockquote>राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥</blockquote><blockquote>शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥</blockquote><blockquote>मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥</blockquote><blockquote>विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥</blockquote><blockquote>अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥</blockquote><blockquote>क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥</blockquote><blockquote>श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote><blockquote>paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām । bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām ॥ 31॥</blockquote><blockquote>rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ । arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam ॥ 32॥</blockquote><blockquote>śokamohabhayakrodharāgaklaibyaśramādayaḥ । yanmūlāḥ syurnr̥ṇāṁ jahyātspr̥hāṁ prāṇārthayorbudhaḥ ॥ 33॥</blockquote><blockquote>madhukāramahāsarpau loke'smin no gurūttamau । vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam ॥ 34॥</blockquote><blockquote>virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt । kr̥cchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim ॥ 35॥</blockquote><blockquote>anīhaḥ parituṣṭātmā yadr̥cchopanatādaham । no cecchaye bahvahāni mahāhiriva sattvavān ॥ 36॥</blockquote><blockquote>kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā । kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit ॥ 37॥</blockquote><blockquote>śraddhayopahr̥taṁ kvāpi kadācinmānavarjitam । bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadr̥cchayā ॥ 38॥</blockquote>
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu