Padarthas (पदार्थाः)

From Dharmawiki
Jump to navigation Jump to search

Padarthas (Samskrit : पदार्थाः) or entities (substances) are of sixteen categories according to Nyaya Darshana, the true knowledge of which leads to attainment of the Nihshreyasa. Nyaya Darshana begins with Gautama's exposition of the nature of an entity or substance which belongs to the one of these sixteen categories. Vaiseshika also propounds the similar concept of Padarthas but vary in the number of categories accepted.

परिचयः॥ Introduction

षोडशपदार्थाः ॥ Sixteen Categories

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ।।१।। {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)[1]

Vastyayana Bhashya (Vats. Bhas. Nyay. Sutr. 1.1.1) (Page 14 of Reference [2])

निर्देशे यथावचनं विग्रहः। चार्थे द्वन्द्वः समासः । प्रमाणादीमां तत्वमिति शैषिकी षष्ठी । तत्वस्य ज्ञानं निःश्रेयसाधिगम इति कर्मणि षष्ठ्यौ। गमकतया समासः । एतावन्तो विद्यमानार्थाः । एषामविपरीतिज्ञानार्थमिहोपदेशः। सोऽमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।

आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति । तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु

English Translation of Sutra and Bhasya (Page 20 of Reference [3])

  1. प्रमाणम्
  2. प्रमेयम्
  3. संशयः
  4. प्रयोजनम्
  5. दृष्टान्तम्
  6. सिद्धान्तम्
  7. अवयवः
  8. तर्कः
  9. निर्णयः
  10. वादः
  11. जल्पः
  12. वितण्डा
  13. हेत्वाभासः
  14. च्छलः
  15. जातिः
  16. निग्रहः

References

  1. Nyaya Sutras (Adhyaya 1 Ahnika 1)
  2. Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. (Page 48 of PDF) Benares : E. J. Lazarus & Co
  3. Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. (Page no 20)