Changes

Jump to navigation Jump to search
Line 32: Line 32:  
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''' :
+
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''' : It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge
 
<blockquote> प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥३२॥ {अवयवौद्देशसूत्रम्} (Nyay. Sutr. 1.1.32)<ref name=":4" /></blockquote>
 
<blockquote> प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥३२॥ {अवयवौद्देशसूत्रम्} (Nyay. Sutr. 1.1.32)<ref name=":4" /></blockquote>
 
<blockquote> साध्यनिर्देशः प्रतिज्ञा॥३३॥ {प्रतिज्ञालक्षणम्}</blockquote>
 
<blockquote> साध्यनिर्देशः प्रतिज्ञा॥३३॥ {प्रतिज्ञालक्षणम्}</blockquote>

Navigation menu