Changes

Jump to navigation Jump to search
Line 29: Line 29:  
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
 
There are four kinds of Siddhantas namely
 
There are four kinds of Siddhantas namely
;# Sarvatantra (सर्वतन्त्रसिद्धान्तः)
+
;# Sarvatantra (सर्वतन्त्रसिद्धान्तः) lakshana is सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}
;# Pratitantra (प्रतितन्त्रसिद्धान्तः)
+
;# Pratitantra (प्रतितन्त्रसिद्धान्तः) समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
;# Adhikarana (अधिकरणसिद्धान्तः)
+
;# Adhikarana (अधिकरणसिद्धान्तः) यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
;# Abhyupagama (अभ्युपगमसिद्धान्तः)
+
;# Abhyupagama (अभ्युपगमसिद्धान्तः) अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
+
 
<blockquote>समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}</blockquote>
  −
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}</blockquote>
  −
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
   
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''' : When a conclusion has to be made, a number of words or sentences (Statements) have to be used. The Pancha Avayavas (5 types of Statements or Premises) that are necessary for the proving of the conclusion are Pratijna and the others which when taken collectively are called as Factors of Inference.  
 
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''' : When a conclusion has to be made, a number of words or sentences (Statements) have to be used. The Pancha Avayavas (5 types of Statements or Premises) that are necessary for the proving of the conclusion are Pratijna and the others which when taken collectively are called as Factors of Inference.  
 
<blockquote> प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥३२॥ {अवयवौद्देशसूत्रम्} (Nyay. Sutr. 1.1.32)<ref name=":4" /> </blockquote>
 
<blockquote> प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥३२॥ {अवयवौद्देशसूत्रम्} (Nyay. Sutr. 1.1.32)<ref name=":4" /> </blockquote>
Line 64: Line 61:  
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' : Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them.  
 
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' : Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them.  
 
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)<ref name=":0" />  </blockquote>
 
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)<ref name=":0" />  </blockquote>
They are of four types
+
They are of five types
;# Savyabhichara  
+
;# Savyabhichara (सव्यभिचारः) ॥ Inconclusive hetvabhasa is that which is tainted by indecision. अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}  
;# Viruddha
+
;# Viruddha (विरुद्धः) ॥ Contradictory hetvabhasa is when a certain doctrine after having been accepted, the hetu that is contradictory to it is called Viruddha. सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}
;#
+
;# Prakaranasama (प्रकरणसमः) ॥ Neutralized hetu is that which is put forward to establish a definite conclusion but only gives rise to suspense in regard to the point at issue. यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}
<blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
+
;# Sadhyasama (साध्यसमः) ॥ Unknown hetu is that which is yet to be proved and is not different from the object. साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
+
;# Kalaateeta (कालातीतः) ॥ Mis-timed or delayed hetu. कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}
<blockquote>वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्} </blockquote><blockquote>तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}</blockquote> <blockquote>अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}</blockquote><blockquote>सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्} </blockquote><blockquote>धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}</blockquote><blockquote>न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}</blockquote>
+
 
 +
; 14. '''च्छलः ॥ Chhala (Minor criticism)''': It consists in opposing a proposition by assigning to it a meaning other than the one intended. It is of three kinds.
 +
<blockquote>वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्} (Nyay. Sutr. 1.2.10)<ref name=":0" /> </blockquote><blockquote>तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}</blockquote> <blockquote>अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}</blockquote><blockquote>सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्} </blockquote><blockquote>धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}</blockquote><blockquote>न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}</blockquote>
 
; 15. '''जातिः ॥ Jati (Refutation)''':  
 
; 15. '''जातिः ॥ Jati (Refutation)''':  
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  

Navigation menu