Difference between revisions of "Padarthas (पदार्थाः)"

From Dharmawiki
Jump to navigation Jump to search
(adding content)
Line 54: Line 54:
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge. Though a category of the Prameya it is enunciated separately because along with the Pramana it is of use in Debate, both in establishing one's own position and in demolishing the position of the opponent.<ref name=":6" /> Tarka means the deliberation on an unknown thing to discern its real nature. (Page 360 of Reference <ref name=":12" />).
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge. Though a category of the Prameya it is enunciated separately because along with the Pramana it is of use in Debate, both in establishing one's own position and in demolishing the position of the opponent.<ref name=":6" /> Tarka means the deliberation on an unknown thing to discern its real nature. (Page 360 of Reference <ref name=":12" />).
 
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्} (Nyay. Sutr. 1.1.40)<ref name=":4" /> </blockquote>
 
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्} (Nyay. Sutr. 1.1.40)<ref name=":4" /> </blockquote>
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment, Validated Truth)''': It is the conclusion which consists of true knowledge obtained as the result of the Pramana. It is the final aim of all Debate or Vada.
+
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment, Validated Truth)''': It is the conclusion which consists of true knowledge obtained as the result of the Pramana. It is the final aim of all Debate or Vada which is ascertained after duly deliberating over the two sides of the question.
 
<blockquote>विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः॥४१॥ {निर्णयलक्षणम्} (Nyay. Sutr. 1.1.41)<ref name=":4" /> </blockquote>
 
<blockquote>विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः॥४१॥ {निर्णयलक्षणम्} (Nyay. Sutr. 1.1.41)<ref name=":4" /> </blockquote>
; 10. '''वादः ॥ Vada (Debate)''': It consists of a number of statements (sentences, declarations) put forward by various speakers, purporting to be reasons in support of several siddhantas, leading ultimately to the acceptance of one of them as the validated truth or Nirnaya.
+
; 10. '''वादः ॥ Vada (Debate)''': It consists of a number of statements (sentences, declarations) put forward by various speakers, purporting to be proofs and reasonings in support of and condemnation of several siddhantas. These two conceptions proceed hand in hand until one of them becomes rejected and leading ultimately to the acceptance of one of them as the validated truth or Nirnaya.
 
<blockquote>प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ॥१॥ {वादलक्षणम्} (Nyay. Sutr. 1.2.1)<ref name=":0">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 2])</ref></blockquote>
 
<blockquote>प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ॥१॥ {वादलक्षणम्} (Nyay. Sutr. 1.2.1)<ref name=":0">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 2])</ref></blockquote>
; 11. '''जल्पः ॥ Jalpa (Disputations)''':Jalpa differs from Vada in that it admits the use of deceptiveness (Casuistry) etc which is not allowed in vada.  
+
; 11. '''जल्पः ॥ Jalpa (Disputations)''':Jalpa is endowed with the following characteristics - a) it puts forward a conception and counter-conception b) consists in supporting and condemning by means of proofs and reasonings c) is not opposed to the main doctrine and d) is carried on in full accordance with the method of reasoning through five factors according to Vatsyayana bhashya. Jalpa differs from Vada in that it admits the use of deceptiveness (Casuistry) etc which is not allowed in vada. Jalpa is that which is endowed with the said characteristics and in which there is supporting and condemnation by means of Chhala, Jati and Nigrahastana.  
 
<blockquote>यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥२॥ {जल्पलक्षणम्} (Nyay. Sutr. 1.2.2)<ref name=":0" /></blockquote>
 
<blockquote>यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥२॥ {जल्पलक्षणम्} (Nyay. Sutr. 1.2.2)<ref name=":0" /></blockquote>
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''': Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at.
+
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''': Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at. Disputation (Jalpa) becomes Vitanda when there is no establishment of the counter-conception.
 
<blockquote>सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)<ref name=":0" /></blockquote>
 
<blockquote>सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)<ref name=":0" /></blockquote>
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' :  
+
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' : Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them. They are of four types
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्}  </blockquote><blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
+
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)<ref name=":0" /> </blockquote><blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ {छललक्षणम्} तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥ ११ ॥ {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥ {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १४ ॥ {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ॥ १५ ॥ {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ॥ १६ ॥ {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ १७ ॥ {उपचारच्छललक्षणम्}  
+
<blockquote>वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्} </blockquote><blockquote>तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}</blockquote> <blockquote>अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}</blockquote><blockquote>सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्} </blockquote><blockquote>धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}</blockquote><blockquote>न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}</blockquote>
 
; 15. '''जातिः ॥ Jati (Refutation)''':  
 
; 15. '''जातिः ॥ Jati (Refutation)''':  
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  

Revision as of 19:22, 15 November 2018

Padarthas (Samskrit : पदार्थाः) or entities (substances) are those whose true knowledge of leads to attainment of the Nihshreyasa. Nyaya Darshana begins with Gautama's exposition of the nature of an entity or substance which belongs to the one of the sixteen categories. Vaiseshika also propounds the similar concept of Padarthas but vary in the number of categories accepted viz., six.

परिचयः॥ Introduction

The unique concept of Padarthas (पदार्थाः) is introduced in Nyaya and Vaiseshika darshanas. Padarthas are entities of whose enumeration is essential for attainment of Nihshreyasa according to Nyaya.[1] The very first sutra in Nyaya darshana given by Gautama expounds sixteen categories whereas Vaiseshika expounded by Kanada divides all nameable things into six classes by a subtle process of analysis and synthesis.[2]Thus it many be noted that attainment of Nihshreyasa (Moksha) or the ultimate good is the goal of all darshana shastras.

List of Padarthas of Nyaya and Vaiseshika
Nyaya Pramana (प्रमाणम्) Prameya (प्रमेयम् ) Samsaya (संशयः ) Prayojana (प्रयोजनम्) Drsthanta (दृष्टान्तम्) Siddhanta (सिद्धान्तम्) Avayava (अवयवः)

Tarka (तर्कः Nirnaya (निर्णयः) Vada (वादः) Jalpa (जल्पः) Vitanda (वितण्डा) Hetvabhasa (हेत्वाभासः ) Chala (च्छलः ) Jati (जतिः) Nigraha (निग्रहः )

Vaiseshika Dravya (द्रव्यः) Guna (गुणः) Karma (कर्म) Samanya (सामान्यः) Visesha (विशेषः) Samavayi (समवायी)

षोडशपदार्थाः ॥ Sixteen Categories

Nyaya expounds the shodasha padarthas or sixteen entities the knowledge of the real essence (or true character) of which leads one to the ultimate goal.

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ॥१॥ {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)[3]

They are as follows.(Pages 22-30 of Reference [1] and 294-296 of Reference [4])

1. प्रमाणम् ॥ Pramana (Perception)
It is the instrument of right cognition. Four pramanas accepted by Nyaya are Pratyaksha, Anumana, Upamana and Shabda given by sutra

प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ ३ ॥ {प्रमाणौद्देशसूत्रम्} (Nyay. Sutr. 1.1.3)[3]

2. प्रमेयम् ॥ Prameya (Object)
It is the object identified by right cognition. Nyaya enlists 12 kinds of prameya given in sutra

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्॥ ९ ॥{प्रमेयौद्देशसूत्रम्} (Nyay. Sutr. 1.1.9)[3]

Both Pramana and Prameya have been extensively discussed under the heading Pramana.

3. संशयः ॥ Samshaya (Doubt)
It appears as "or" and "is this thing this or that". Doubt is the uncertain idea that we have of things and is a necessary factor, the very basis, of the process of Reasoning.

समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ॥२३॥ {संशयलक्षणम्} (Nyay. Sutr. 1.1.23)[3]

4. प्रयोजनम् ॥ Prayojana (Motive)
It is that, on being urged, by which a man has recourse to activity, i.e., with a desire either to obtain or reject a man is motivated into Action. Proyojana or motive is the basis of all reasoning or investigation according to Nyaya. Motive bears upon all living beings, all actions and all shastras.

यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥२४॥{प्रयोजनलक्षणम्} (Nyay. Sutr. 1.1.24)[3]

5. दृष्टान्तम् ॥ Drshtanta (Example)
It is something that is directly comprehended, without any need for proof and so is self-evident. It is something which cannot fail to be known or perceived. It can be called as object of cognition (Prameya) but is mentioned separately, because Anumana and Shabda pramanas are both dependent upon it for only through a Drsthanta can they explained. Thus Drshtanta forms the basis on which Reasoning proceeds and is required even to demolish an opponent's position and establish one's stand on a theory.

लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ॥२५॥ {दृष्टान्तलक्षणम्} (Nyay. Sutr. 1.1.25)[3]

6. सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)
A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments.

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्} सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)[3]

There are four kinds of Siddhantas namely

  1. Sarvatantra (सर्वतन्त्रसिद्धान्तः)
  2. Pratitantra (प्रतितन्त्रसिद्धान्तः)
  3. Adhikarana (अधिकरणसिद्धान्तः)
  4. Abhyupagama (अभ्युपगमसिद्धान्तः)

सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}

समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}

यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}

अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}

7. अवयवः ॥ Avayavas (Factors of Inference or Premises)
When a conclusion has to be made, a number of words or sentences (Statements) have to be used. The Pancha Avayavas (5 types of Statements or Premises) that are necessary for the proving of the conclusion are Pratijna and the others which when taken collectively are called as Factors of Inference.

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥३२॥ {अवयवौद्देशसूत्रम्} (Nyay. Sutr. 1.1.32)[3]

The Pancha Avayavas are

1. Pratijna (प्रतिज्ञा)
Statement of first enunciation to be proved is called Pratijna and is based on Shabda pramana. साध्यनिर्देशः प्रतिज्ञा॥३३॥ {प्रतिज्ञालक्षणम्}
2. Hetu (हेतुः)
Statement of Reasoning which establishes the conclusion on the strength of the similarity of the case in hand with known examples or negative instances. It is based on Anumana pramana. उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः॥३४॥ {हेतुलक्षणम्} तथा वैधर्म्यात्॥३५॥ {हेतुलक्षणम्}
3. Udaharana (उदाहरणम्)
Statement of Instance (positive or negative illustrative instances) is based on Pratyaksha pramana. साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥३६॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम्॥३७॥{उदाहरणलक्षणम्}
4. Upanaya (उपनयः)
Statement of Minor premise (a minor summary) made with support of the Udaharana is thus based on Upamana pramana. उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्}
5. Nigamana (निगमनम्)
Statement of the Final Conclusion consists in the indication of the capability of the aforesaid statements to bear upon the same object or purpose. हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}
It is this five-fold declaration that constitutes the highest form of reasoning because only when thus stated that the Reasoning succeeds in convincing the nonbeliever.
8. तर्कः ॥ Tarka (Argumentation)
It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge. Though a category of the Prameya it is enunciated separately because along with the Pramana it is of use in Debate, both in establishing one's own position and in demolishing the position of the opponent.[1] Tarka means the deliberation on an unknown thing to discern its real nature. (Page 360 of Reference [4]).

अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्} (Nyay. Sutr. 1.1.40)[3]

9. निर्णयः ॥ Nirnaya (Ascertainment, Validated Truth)
It is the conclusion which consists of true knowledge obtained as the result of the Pramana. It is the final aim of all Debate or Vada which is ascertained after duly deliberating over the two sides of the question.

विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः॥४१॥ {निर्णयलक्षणम्} (Nyay. Sutr. 1.1.41)[3]

10. वादः ॥ Vada (Debate)
It consists of a number of statements (sentences, declarations) put forward by various speakers, purporting to be proofs and reasonings in support of and condemnation of several siddhantas. These two conceptions proceed hand in hand until one of them becomes rejected and leading ultimately to the acceptance of one of them as the validated truth or Nirnaya.

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ॥१॥ {वादलक्षणम्} (Nyay. Sutr. 1.2.1)[5]

11. जल्पः ॥ Jalpa (Disputations)
Jalpa is endowed with the following characteristics - a) it puts forward a conception and counter-conception b) consists in supporting and condemning by means of proofs and reasonings c) is not opposed to the main doctrine and d) is carried on in full accordance with the method of reasoning through five factors according to Vatsyayana bhashya. Jalpa differs from Vada in that it admits the use of deceptiveness (Casuistry) etc which is not allowed in vada. Jalpa is that which is endowed with the said characteristics and in which there is supporting and condemnation by means of Chhala, Jati and Nigrahastana.

यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥२॥ {जल्पलक्षणम्} (Nyay. Sutr. 1.2.2)[5]

12. वितण्डा ॥ Vitanda (Destructive Criticism)
Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at. Disputation (Jalpa) becomes Vitanda when there is no establishment of the counter-conception.

सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)[5]

13. हेत्वाभासः ॥ Hetvabhasa (Fallacy)
Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them. They are of four types

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)[5]

अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}

सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}

यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}

साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}

कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}

14. च्छलः ॥ Chhala (Quibble)

वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्}

तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}

अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}

सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्}

धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}

वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}

न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}

अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}

15. जातिः ॥ Jati (Refutation)

साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}

16. निग्रहस्थान ॥ Nigrahasthana (Points of opponent's defeat)

विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥ १९ ॥ {निग्रहस्थानलक्षणम्} तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥ {निग्रहस्थानबहुत्वसूत्रम्}

Vaiseshika Padarthas

6 Padarthas definition and translation

धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ ।

Dravya : पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ ।

Gunas : रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ ।

Karma : उत्क्षेपणमवक्षेपणं आकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ ।

Samanya : सामान्यविशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ । भावो ऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ ।

Visesha : Proved by inference from above sutra 1.2.4

Samavaya : इहेदमिति यतः कार्यकारणयोः स समवायः । वैशेषिक-७,२.२६ ।

Vastyayana Bhashya (Vats. Bhas. Nyay. Sutr. 1.1.1) (Page 14 of Reference [6])

आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति ।

तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति। सत्यमेतत् । इमास्तु च तिस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्विक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः । तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाम्यते । तत्र नानुपलब्धे न निर्णीते अर्थे न्यायः प्रवर्तते, किन्तर्हि, संशयिते अर्थे । यथोक्तं - विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति। विमर्शः संशयः । पक्षप्रतिपक्षौ न्यायप्रवृत्तिः। अर्थावधारणं निर्णयः तत्वज्ञानमिति। स चायं किं स्विदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः प्रमेये अन्तर्भवन्नेवमर्थं पृथगुच्यते। अथ प्रयोजनम्। येन प्रयुक्तः प्रवर्त्तते, तत् प्रयोजनम्। यमर्थमभीप्सन् जिहासन् वा कर्माऽऽरभते, तेनानेन सर्व्वे प्रणिनः सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः, तदाश्रयश्च न्यायः प्रवर्तते। कः पुनरयं न्यायः - प्रमाणैरर्थपरीक्षणं न्यायः। प्रत्यक्षाऽऽगमाश्रितमनुमानं, साऽन्वीक्षा, प्रत्यक्षाऽऽगमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तत इत्यन्वीक्षिकी न्यायविद्या न्यायशास्त्रम्। यत्पुनरनुमानं प्रत्यक्षाऽऽगमविरुद्धं न्यायाभासः स इति। तत्र वादजल्पौ सप्रयोजनौ। वितण्डा तु परीक्ष्यते। वितण्डया प्रवर्तमानो वैतण्डिकः। स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सोऽस्य पक्षः सोऽस्य सिद्धान्तः इति वैतण्डिकत्वं जहाति।

References

  1. 1.0 1.1 1.2 Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. (Page no 20)
  2. Sinha, Nandalal. (1923) The Vaiseshika Sutras of Kanada. Allahabad : The Panini Office
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 Nyaya Sutras (Adhyaya 1 Ahnika 1)
  4. 4.0 4.1 Dasgupta, Surendranath. (7th Reprint : 2012) A History of Indian Philosophy. Volume 1. New Delhi : Motilal Banarsidass Publishers Pvt. Ltd.
  5. 5.0 5.1 5.2 5.3 Nyaya Sutras (Adhyaya 1 Ahnika 2)
  6. Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. (Page 48 of PDF) Benares : E. J. Lazarus & Co