Changes

Jump to navigation Jump to search
Line 6: Line 6:  
<blockquote>प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ।।१।। {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>Vastyayana Bhashya (Vats. Bhas. Nyay. Sutr. 1.1.1) (Page 14 of Reference <ref name=":5">Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. ([https://archive.org/details/NyayaBhashyam-GangadharaTailanga/page/n48 Page 48 of PDF]) Benares : E. J. Lazarus & Co</ref>)
 
<blockquote>प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ।।१।। {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>Vastyayana Bhashya (Vats. Bhas. Nyay. Sutr. 1.1.1) (Page 14 of Reference <ref name=":5">Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. ([https://archive.org/details/NyayaBhashyam-GangadharaTailanga/page/n48 Page 48 of PDF]) Benares : E. J. Lazarus & Co</ref>)
   −
आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति । तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु
+
आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति ।  
 +
 
 +
तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति। सत्यमेतत् । इमास्तु च तिस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्विक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः । तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाम्यते । तत्र नानुपलब्धे न निर्णीते अर्थे न्यायः प्रवर्तते, किन्तर्हि, संशयिते अर्थे । यथोक्तं 
    
English Translation of Sutra and Bhasya (Page 20 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)
 
English Translation of Sutra and Bhasya (Page 20 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)

Navigation menu