Changes

Jump to navigation Jump to search
Line 8: Line 8:  
निर्देशे यथावचनं विग्रहः। चार्थे द्वन्द्वः समासः । प्रमाणादीमां तत्वमिति शैषिकी षष्ठी ।  तत्वस्य ज्ञानं निःश्रेयसाधिगम इति कर्मणि षष्ठ्यौ। गमकतया समासः । एतावन्तो विद्यमानार्थाः । एषामविपरीतिज्ञानार्थमिहोपदेशः। सोऽमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।  
 
निर्देशे यथावचनं विग्रहः। चार्थे द्वन्द्वः समासः । प्रमाणादीमां तत्वमिति शैषिकी षष्ठी ।  तत्वस्य ज्ञानं निःश्रेयसाधिगम इति कर्मणि षष्ठ्यौ। गमकतया समासः । एतावन्तो विद्यमानार्थाः । एषामविपरीतिज्ञानार्थमिहोपदेशः। सोऽमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।  
   −
आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति ।
+
आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति । तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु
    
English Translation of Sutra and Bhasya (Page 20 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)
 
English Translation of Sutra and Bhasya (Page 20 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)

Navigation menu