Difference between revisions of "Nirnaya Sindhu Pariccheda 1 (प्रथमपरिच्छेदानुक्रमणिका)"

From Dharmawiki
Jump to navigation Jump to search
(created Prathama Pariccheda of Nirnaya Sindhu)
 
m (planets -> graha)
 
(7 intermediate revisions by 2 users not shown)
Line 1: Line 1:
Following is the List of Contents of Nirnaya Sindhu's Prathama Pariccheda and linked are the pages associated with each topic.  
+
Following is the List of Contents of [[The Nirnaya Sindhu (निर्णयसिन्धुः)|Nirnaya Sindhu]]'s Prathama Pariccheda and linked are the pages associated with each topic.  
 
{| class="wikitable"
 
{| class="wikitable"
 
|+Prathama Pariccheda Anukramanika (प्रथमपरिच्छेदानुक्रमणिका)
 
|+Prathama Pariccheda Anukramanika (प्रथमपरिच्छेदानुक्रमणिका)
Line 15: Line 15:
 
|-
 
|-
 
|अब्दः  पञ्चधा
 
|अब्दः  पञ्चधा
|Five Kinds of Years
+
|Five Types of Years
 
|२
 
|२
 
|-
 
|-
 
|चान्द्रोऽब्दः षष्टिभेदः
 
|चान्द्रोऽब्दः षष्टिभेदः
|Sixty Kinds of Chandra-Years
+
|Sixty Types of Chandra-Years
 
|२
 
|२
 
|-
 
|-
Line 27: Line 27:
 
|-
 
|-
 
|संवत्सरनिर्णयः
 
|संवत्सरनिर्णयः
|Determining the Year
+
|Determining the Years
 
|२
 
|२
 
|-
 
|-
Line 39: Line 39:
 
|-
 
|-
 
|तत्र  गृहप्रवेशदेवताप्रतिष्ठादिनिर्णयः
 
|तत्र  गृहप्रवेशदेवताप्रतिष्ठादिनिर्णयः
|Determining Grhapravesha Devata Pratishta
+
|Determining Grhapravesha Devata Pratishta (Uttarayana)
 
|२
 
|२
 
|-
 
|-
Line 48: Line 48:
 
|ऋतुनिर्णयः
 
|ऋतुनिर्णयः
 
|Determining the seasons
 
|Determining the seasons
|३
+
|[https://ia801602.us.archive.org/15/items/in.ernet.dli.2015.326603/2015.326603.The-Nirnaya.pdf ]
 
|-
 
|-
 
|ऋतुमासभेदाः
 
|ऋतुमासभेदाः
Line 79: Line 79:
 
|-
 
|-
 
|अत्र च पिण्डरहितं श्राद्धम्
 
|अत्र च पिण्डरहितं श्राद्धम्
|Shraddha without offering Pinda
+
|Shraddha without offering Pinda during Vishnupada
 
|५
 
|५
 
|-
 
|-
 
|कुत्रचिद्रात्रौ स्नानम्
 
|कुत्रचिद्रात्रौ स्नानम्
|Snana at some places at night
+
|Snana at some times during night in Vishnupada
 
|५
 
|५
 
|-
 
|-
 
|जन्मर्क्षे संक्रान्तौ स्नाने विशेषः
 
|जन्मर्क्षे संक्रान्तौ स्नाने विशेषः
|
+
|Snana during days of birthstar and Sankranti
 
|६
 
|६
 
|-
 
|-
 
|कुत्रचित्सायंसंध्यानिषेधः
 
|कुत्रचित्सायंसंध्यानिषेधः
|
+
|Activities forbidden during evening time
 
|६
 
|६
 
|-
 
|-
 
|चान्द्रादिमासकथनम्
 
|चान्द्रादिमासकथनम्
|
+
|Chaandramasa svarupa
 
|६
 
|६
 
|-
 
|-
 
|सावनादिमासव्यवस्था
 
|सावनादिमासव्यवस्था
|
+
|Savanamasa svarupa
 
|६
 
|६
 
|-
 
|-
 
|मलमासक्षयमासनिर्णयः
 
|मलमासक्षयमासनिर्णयः
|
+
|Determining Malamasa and Kshayamasa
 
|७
 
|७
 
|-
 
|-
 
|अधिकमासकाल नियमः
 
|अधिकमासकाल नियमः
|
+
|Rules to be observed in Adhikamasa
 
|७
 
|७
 
|-
 
|-
 
|क्षयमासस्यागमकालनियमः
 
|क्षयमासस्यागमकालनियमः
|
+
|Determining the start of Kshayamasa
 
|७
 
|७
 
|-
 
|-
 
|मलमासे  कार्याकार्यनिर्णयः
 
|मलमासे  कार्याकार्यनिर्णयः
|
+
|Activities permitted and not permitted during Malamasa
 
|८
 
|८
 
|-
 
|-
 
|मलमासे  वर्ज्यानि
 
|मलमासे  वर्ज्यानि
|
+
|Forbidden activities during Malamasa
 
|११
 
|११
 
|-
 
|-
 
|क्षयमासे  वर्ज्यावर्ज्यविचारे
 
|क्षयमासे  वर्ज्यावर्ज्यविचारे
|
+
|Activities permitted and not permitted during Kshayamasa
 
|११
 
|११
 
|-
 
|-
 
|शुक्रगुर्वस्तादिविचारः
 
|शुक्रगुर्वस्तादिविचारः
|
+
|Deliberation about Shukra and Guru grahas during Astangatatva  (Combustion) or Mudha
 
|११
 
|११
 
|-
 
|-
 
|गुरुशुक्रास्तादौ  वर्ज्यम्
 
|गुरुशुक्रास्तादौ  वर्ज्यम्
|
+
|Activities forbidden at the time of Astangatatva of Guru and  Shukra
 
|११
 
|११
 
|-
 
|-
 
|सिंहस्थे कन्यागते वा गुरौ  गोदावरीकृष्णास्नानम्
 
|सिंहस्थे कन्यागते वा गुरौ  गोदावरीकृष्णास्नानम्
|
+
|Snana in Godavari and Krishna (rivers) at the time of Guru in  Simha and Kanya (rashis) respectively
 
|१२
 
|१२
 
|-
 
|-
 
|अतिचारगते जीवे
 
|अतिचारगते जीवे
|
+
|Atichara (speed) of Jiva (Guru graha)
 
|१२
 
|१२
 
|-
 
|-
 
|गुरुशुक्रयो  र्बाल्यवृद्धत्वविचारः
 
|गुरुशुक्रयो  र्बाल्यवृद्धत्वविचारः
|
+
|Deliberation about stages of Shukra and Guru grahas
 
|१२
 
|१२
 
|-
 
|-
Line 155: Line 155:
 
|-
 
|-
 
|मलमासे च  व्रतविशेषः ।
 
|मलमासे च  व्रतविशेषः ।
|
+
|Vratas in Malamasa
 
|१३
 
|१३
 
|-
 
|-
 
|पक्षनिर्णयतिथिनिर्णयौ
 
|पक्षनिर्णयतिथिनिर्णयौ
|
+
|Determination of Paksha and Tithis
 
|१३
 
|१३
 
|-
 
|-
 
|तिथेर्वेधादिनिर्णयः
 
|तिथेर्वेधादिनिर्णयः
|
+
|Determination of Tithi Vedha
 
|१३
 
|१३
 
|-
 
|-
 
|सायंप्रातर्वेधलक्षणम्
 
|सायंप्रातर्वेधलक्षणम्
|
+
|Vedha charateristics during dawn and dusk
 
|१३
 
|१३
 
|-
 
|-
 
|तिथिविशेषे वेधविशेषः ।
 
|तिथिविशेषे वेधविशेषः ।
|
+
|Tithi and Vedha
 
|१३
 
|१३
 
|-
 
|-
 
|कर्मकालव्यापिनीतिथिः  युग्मतिथिविचारः
 
|कर्मकालव्यापिनीतिथिः  युग्मतिथिविचारः
|
+
|Presence of Tithi during an activity, presence of two tithis
 
|१४
 
|१४
 
|-
 
|-
 
|सामान्यतो दशमी
 
|सामान्यतो दशमी
|
+
|Dashami in general
 
|१४
 
|१४
 
|-
 
|-
 
|त्रयोदशी
 
|त्रयोदशी
|
+
|Trayodashi
 
|१४
 
|१४
 
|-
 
|-
 
|कृष्णपक्षे विशेषः
 
|कृष्णपक्षे विशेषः
|
+
|Special aspects about Krishnapaksha
 
|१४
 
|१४
 
|-
 
|-
 
|खर्वदर्पलक्षणम्
 
|खर्वदर्पलक्षणम्
|
+
|Characteristics of an imperfect mirror
 
|१४
 
|१४
 
|-
 
|-
Line 199: Line 199:
 
|-
 
|-
 
|नक्त-प्रदोषयोर्विचारः
 
|नक्त-प्रदोषयोर्विचारः
|
+
|Contemplation about Naktam and Pradosha
 
|१५
 
|१५
 
|-
 
|-
 
|प्रदोषे  निषिद्धपदार्थाः
 
|प्रदोषे  निषिद्धपदार्थाः
|
+
|Forbidden things during Pradosha
 
|१५
 
|१५
 
|-
 
|-
 
|सन्ध्यालक्षणम्
 
|सन्ध्यालक्षणम्
|
+
|Characteristics of Sandhya
 
|१५
 
|१५
 
|-
 
|-
 
|यतिनक्तं  विधवानक्तं च
 
|यतिनक्तं  विधवानक्तं च
|
+
|Naktam for Yatis (Sanyasis) and Vidhavas (Widows)
 
|१५
 
|१५
 
|-
 
|-
Line 219: Line 219:
 
|-
 
|-
 
|सौरनक्तम्
 
|सौरनक्तम्
|
+
|Saura naktam
 
|१५
 
|१५
 
|-
 
|-
 
|हरिनक्तम्
 
|हरिनक्तम्
|
+
|Hari naktam
 
|१६
 
|१६
 
|-
 
|-
 
|नक्ते  धर्माचरणम्
 
|नक्ते  धर्माचरणम्
|
+
|Dharmacharana during Naktam
 
|१६
 
|१६
 
|-
 
|-
Line 235: Line 235:
 
|-
 
|-
 
|नक्षत्रव्रतकालनिर्णयः
 
|नक्षत्रव्रतकालनिर्णयः
|
+
|Determining time of specific Nakshatras and Vratas
 
|१६
 
|१६
 
|-
 
|-
 
|व्रतपरिभाषा
 
|व्रतपरिभाषा
|
+
|Vrata Paribhasha
 
|१६
 
|१६
 
|-
 
|-
 
|उपवासाधिकारिनिर्णयः
 
|उपवासाधिकारिनिर्णयः
|
+
|Determining Adhikari for Upavasa
 
|१६
 
|१६
 
|-
 
|-
 
|शूद्रवैश्यवर्णधर्माः
 
|शूद्रवैश्यवर्णधर्माः
|
+
|Dharmas (for Upavasa) for Shudras and Vaishyas
 
|१६
 
|१६
 
|-
 
|-
 
|स्त्रीणामनुज्ञैव
 
|स्त्रीणामनुज्ञैव
|
+
|For women anujna (agreement)
 
|१६
 
|१६
 
|-
 
|-
 
|स्त्रीणां  स्नानविशेषः
 
|स्त्रीणां  स्नानविशेषः
|
+
|Significance of Snana for women (bathing)
 
|१६
 
|१६
 
|-
 
|-
 
|व्रतसंकल्पस्तदारम्भकालश्च
 
|व्रतसंकल्पस्तदारम्भकालश्च
|
+
|Vrata samkalpa and the start time of a vrata
 
|१७
 
|१७
 
|-
 
|-
 
|भद्रानिर्णयः
 
|भद्रानिर्णयः
|
+
|Bhadra Nirnaya
 
|१७
 
|१७
 
|-
 
|-
Line 279: Line 279:
 
|-
 
|-
 
|व्रतारम्भे  विशेषः
 
|व्रतारम्भे  विशेषः
|
+
|Specific details to observe at the time of commencement of a Vrata
 
|१७
 
|१७
 
|-
 
|-
 
|खण्डतिथिलक्षणम्
 
|खण्डतिथिलक्षणम्
|
+
|Characateristics of an unfavourable Tithi
 
|१७
 
|१७
 
|-
 
|-
 
|व्रतारम्भे धर्माः
 
|व्रतारम्भे धर्माः
|
+
|Dharma to be observed at the commencement of a Vrata
 
|१७
 
|१७
 
|-
 
|-
 
|व्रतस्थधर्माः
 
|व्रतस्थधर्माः
|
+
|Dharma of a person observing Vrata
 
|१८
 
|१८
 
|-
 
|-
 
|व्रते  ब्राह्मणभोजनम् ।
 
|व्रते  ब्राह्मणभोजनम् ।
|
+
|Brahmana Bhojana during Vrata
 
|१८
 
|१८
 
|-
 
|-
Line 307: Line 307:
 
|-
 
|-
 
|शूद्रस्य विप्रद्वारा व्याहृतिहोमः
 
|शूद्रस्य विप्रद्वारा व्याहृतिहोमः
|
+
|Performance of Vyahriti Homa of a Shudra by a Brahmana
 
|१८
 
|१८
 
|-
 
|-
 
|प्रतिमास्वरूपनिर्णयः
 
|प्रतिमास्वरूपनिर्णयः
|
+
|Determining characteristics of a Pratima
 
|१८
 
|१८
 
|-
 
|-
 
|अनादेशे आज्यद्रव्यम्
 
|अनादेशे आज्यद्रव्यम्
|
+
|Forbidden medications from clarified butter
 
|१८
 
|१८
 
|-
 
|-
 
|अनादेशे देवता  प्रजापतिः
 
|अनादेशे देवता  प्रजापतिः
|
+
|Forbidden Devata Prajapati
 
|१८
 
|१८
 
|-
 
|-
 
|ग्रहादिपूजायां होमसंख्या
 
|ग्रहादिपूजायां होमसंख्या
|
+
|Number  of  Homas for honoring different grahas (ग्रहाः)
 
|१८
 
|१८
 
|-
 
|-
Line 882: Line 882:
 
|५५
 
|५५
 
|}
 
|}
 +
[[Category:Nirnaya Sindhu]]

Latest revision as of 13:50, 28 December 2020

Following is the List of Contents of Nirnaya Sindhu's Prathama Pariccheda and linked are the pages associated with each topic.

Prathama Pariccheda Anukramanika (प्रथमपरिच्छेदानुक्रमणिका)
विषयाः Vishaya पृष्ठांकाः
मङ्गलाचरणम्       Mangalacharana
संक्षेपतः कालनिर्णयः Kalanirnaya in brief
अब्दः पञ्चधा Five Types of Years
चान्द्रोऽब्दः षष्टिभेदः Sixty Types of Chandra-Years
संवत्सरनामानि तन्निर्णयश्च Names of Years and their determination
संवत्सरनिर्णयः Determining the Years
अयननिर्णयः Determining the Ayana
अयनयोर्विनियोगः Use of Ayanas
तत्र गृहप्रवेशदेवताप्रतिष्ठादिनिर्णयः Determining Grhapravesha Devata Pratishta (Uttarayana)
दक्षिणायनेऽपि प्रतिष्ठा Pratishta in Dakshinayana
ऋतुनिर्णयः Determining the seasons
ऋतुमासभेदाः Difference between seasons and months
मासनिर्णयः Determining the month
संक्रान्ति निर्णयः Determining Sankranti
सर्वसंक्रान्तिषु दानानि Danas during all Sankrantis
संक्रान्तावुपवासदाननिर्णयः Determining Upavasa and Danas during Sankrantis
संक्रान्तौ श्राद्धम् Shraddha during Sankranti
विष्णुपदादिस्वरूपम् Nature of Vishnupada and others
अत्र च पिण्डरहितं श्राद्धम् Shraddha without offering Pinda during Vishnupada
कुत्रचिद्रात्रौ स्नानम् Snana at some times during night in Vishnupada
जन्मर्क्षे संक्रान्तौ स्नाने विशेषः Snana during days of birthstar and Sankranti
कुत्रचित्सायंसंध्यानिषेधः Activities forbidden during evening time
चान्द्रादिमासकथनम् Chaandramasa svarupa
सावनादिमासव्यवस्था Savanamasa svarupa
मलमासक्षयमासनिर्णयः Determining Malamasa and Kshayamasa
अधिकमासकाल नियमः Rules to be observed in Adhikamasa
क्षयमासस्यागमकालनियमः Determining the start of Kshayamasa
मलमासे कार्याकार्यनिर्णयः Activities permitted and not permitted during Malamasa
मलमासे वर्ज्यानि Forbidden activities during Malamasa ११
क्षयमासे वर्ज्यावर्ज्यविचारे Activities permitted and not permitted during Kshayamasa ११
शुक्रगुर्वस्तादिविचारः Deliberation about Shukra and Guru grahas during Astangatatva (Combustion) or Mudha ११
गुरुशुक्रास्तादौ वर्ज्यम् Activities forbidden at the time of Astangatatva of Guru and Shukra ११
सिंहस्थे कन्यागते वा गुरौ गोदावरीकृष्णास्नानम् Snana in Godavari and Krishna (rivers) at the time of Guru in Simha and Kanya (rashis) respectively १२
अतिचारगते जीवे Atichara (speed) of Jiva (Guru graha) १२
गुरुशुक्रयो र्बाल्यवृद्धत्वविचारः Deliberation about stages of Shukra and Guru grahas १२
बाल्यादेर्देशपरत्वेन व्यवस्था १२
अस्तादेरपवादः १२
मलमासे च व्रतविशेषः । Vratas in Malamasa १३
पक्षनिर्णयतिथिनिर्णयौ Determination of Paksha and Tithis १३
तिथेर्वेधादिनिर्णयः Determination of Tithi Vedha १३
सायंप्रातर्वेधलक्षणम् Vedha charateristics during dawn and dusk १३
तिथिविशेषे वेधविशेषः । Tithi and Vedha १३
कर्मकालव्यापिनीतिथिः युग्मतिथिविचारः Presence of Tithi during an activity, presence of two tithis १४
सामान्यतो दशमी Dashami in general १४
त्रयोदशी Trayodashi १४
कृष्णपक्षे विशेषः Special aspects about Krishnapaksha १४
खर्वदर्पलक्षणम् Characteristics of an imperfect mirror १४
एकभक्तकालनिर्णयः १४
नक्त-प्रदोषयोर्विचारः Contemplation about Naktam and Pradosha १५
प्रदोषे निषिद्धपदार्थाः Forbidden things during Pradosha १५
सन्ध्यालक्षणम् Characteristics of Sandhya १५
यतिनक्तं विधवानक्तं च Naktam for Yatis (Sanyasis) and Vidhavas (Widows) १५
विधुरनक्तं तल्लक्षणम् १५
सौरनक्तम् Saura naktam १५
हरिनक्तम् Hari naktam १६
नक्ते धर्माचरणम् Dharmacharana during Naktam १६
अयाचितनिर्णयः १६
नक्षत्रव्रतकालनिर्णयः Determining time of specific Nakshatras and Vratas १६
व्रतपरिभाषा Vrata Paribhasha १६
उपवासाधिकारिनिर्णयः Determining Adhikari for Upavasa १६
शूद्रवैश्यवर्णधर्माः Dharmas (for Upavasa) for Shudras and Vaishyas १६
स्त्रीणामनुज्ञैव For women anujna (agreement) १६
स्त्रीणां स्नानविशेषः Significance of Snana for women (bathing) १६
व्रतसंकल्पस्तदारम्भकालश्च Vrata samkalpa and the start time of a vrata १७
भद्रानिर्णयः Bhadra Nirnaya १७
भद्रापुच्छनिर्णयः १७
भद्रा सर्पिणी वृश्चिकी च १७
दिनभद्रा रात्रिभद्रा १७
व्रतारम्भे विशेषः Specific details to observe at the time of commencement of a Vrata १७
खण्डतिथिलक्षणम् Characateristics of an unfavourable Tithi १७
व्रतारम्भे धर्माः Dharma to be observed at the commencement of a Vrata १७
व्रतस्थधर्माः Dharma of a person observing Vrata १८
व्रते ब्राह्मणभोजनम् । Brahmana Bhojana during Vrata १८
सहस्रभोजने विशेषः १८
द्वित्रियजमानकर्तृके १८
शूद्रस्य विप्रद्वारा व्याहृतिहोमः Performance of Vyahriti Homa of a Shudra by a Brahmana १८
प्रतिमास्वरूपनिर्णयः Determining characteristics of a Pratima १८
अनादेशे आज्यद्रव्यम् Forbidden medications from clarified butter १८
अनादेशे देवता प्रजापतिः Forbidden Devata Prajapati १८
ग्रहादिपूजायां होमसंख्या Number of Homas for honoring different grahas (ग्रहाः) १८
अनुक्तसंख्यायां निर्णयः १८
व्रतोद्यापनानुक्तौ १८
व्रतोद्यापनाशक्तौ १८
वृथा विप्रवचनग्रहणे १९
दक्षिणानिर्णयः १९
रजतदक्षिणानिषेधः १९
परान्नभोजननिषेधः १९
क्षारपदार्थ निषेधः १९
क्षारा हविप्यगणश्च १९
गोधूमप्रतिप्रसवः १९
व्रते ग्राह्यधान्यानि १९
कूष्माण्डादिनिषेधः १९
गृहीतव्रतत्यागे प्रत्यवायः १९
उपवासप्रत्याम्नायाः १९
व्रते नियमाः २०
स्त्रीव्रते विशेषनिर्णयः २०
विधवाया विशेषः २०
एकादश्यां ताम्बूल निषेधः २०
अश्रुपातादिनिषेधः २०
सूतकादौ व्रतनिर्णयः २०
क्षतजाशौचे निर्णयः २०
जाताशौचे निर्णयः २०
मृताशौचे निर्णयः २०
गर्भिण्यादीनां व्रतं प्रतिनिषेधः २१
पूर्वसंकल्पितव्रते रजस्वलासु प्रतिनिधयः २१
स्त्रीशूद्रयोर्व्रतादौ निषेधः २१
ब्राह्मणस्य हीनवर्णकर्मकरणे निषेधः २१
कुत्रचित्प्रतिनिधिनिषेधः २२
व्रतादिसंनिपाते निर्णयः २२
शिवरात्रौ प्रातः पारणम् २२
भूताष्टम्यादौ दिवाभोजन निषेधः २२
संक्रान्त्यादौरात्रिभोजननिषेधः २२
चान्द्रायणे एकादश्यां भोजनं कार्यम् २२
प्रतिपन्निर्णयः २३
प्रतिपदादिषु वर्ज्यानि २३
द्वितीयानिर्णयः २३
तृतीयानिर्णयः २३
चतुर्थीनिर्णयः २३
संकष्टीनिर्णयः २४
पञ्चमीनिर्णयः २४
षष्ठीनिर्णयः २४
सप्तम्यष्टमी निर्णयस्तत्रबुधाष्टमी २५
नवमीदशमीनिर्णयः २५
एकादशीनिर्णयः २५
एकादश्युपवासाधिकारिणः २५
एकादशी नित्यकाम्योपवासनिषेधे फलाहाराभ्यनुज्ञानिर्णयः २६
दशमीवेधेऽरुणोदयनिर्णयः २७
एकादशीव्रतोपयुक्तधर्माः ३२
एकादशीव्रतेऽधिकारिणः ३२
एकादशीव्रताशक्तौ ३२
एकादशीव्रताकरणे प्रायश्चित्तम् ३२
काम्यव्रतविधिः ३२
दशमीनियमः ३२
व्रतघ्नानि तत्र प्रायश्चित्तम् ३२
एकादश्यां श्राद्धप्राप्तौ तन्निर्ण ३३
अव्रतघ्नानि ३३
सर्वव्रतेषु नियमः ३३
एकादशीव्रतसंकल्पादिनिर्देशः ३३
द्वादश्यां व्रतनिवेदनमन्त्रः ३४
द्वादश्यां वर्ज्यपदार्थाः ३४
आशौचे द्वादशीव्रतम् ३४
रजस्वलाया एकादशी ३४
अष्टौ महाद्वादश्यः ३५
आह्निकापकर्षः ३५
प्रदोषादिसंकटे निर्णयः ३५
हरिवासरलक्षणम् ३५
उपवासातिक्रमे ३५
द्वादशीनिर्णयः ३६
त्रयोदशीनिर्णयः ३६
प्रदोषव्रतं (टिप्पण्याम् ) ३६
चतुर्दशीनिर्णयः ३६
पूर्णिमामावास्यानिर्णयः ३६
अमायां योगविशेषः ३६
संयोगलक्षणो व्यतीपातः ३६
इष्टिकालनिर्णयः ३७
पूर्णमास्यां विशेषः ३७
मलमासादौ प्रथमारम्भनिर्ण ३८
विकृतीष्टिः ३८
पशुसोमयागकाल: ३९
आधानकालः ३९
आधाननक्षत्राणि ३९
अमावास्यायां श्राद्धनिर्णयः ४०
पिण्डपितृयज्ञनिर्णयः ४१
पिण्डपितृयज्ञाकरणेप्रायश्चित्तं ४२
वैश्वदेवाकरणे प्रायश्चित्तम् ४२
पतितान्नभोजने प्रायश्चित्तम् ४२
निरग्निकस्यामानिर्णयः ४२
साग्निकस्यामानिर्णयः ४२
अनुपनीतानां शूद्राणां चामश्राद्धानि ४३
सिनीवालीलक्षणम् ४३
कुहूलक्षणम् ४३
कुतुपकाललक्षणम् ४३
दर्शश्राद्धेऽन्यश्राद्धसंपाते निर्णयः ४३
अमाश्राद्धातिक्रमे प्रायश्चित्तं ४४
ग्रहणनिर्णयः ४४
वेधनिर्णयः ४४
चन्द्रग्रहणे विशेषः ४४
चन्द्रग्रस्तोदये ४४
चन्द्रसूर्यग्रस्तास्ते ४४
ग्रहणे सन्ध्याहोमादौ ४५
बालवृद्धातुराणाम् ४५
शृतान्ननिषेधः ४५
तक्रघृतपाचितानां निर्णयः ४५
वेधे ग्रहणे वा भोजने प्रायः ४५
ग्रहणकाले भोजने प्रायश्चित्तम् ४५
उपवासो ग्रहणे कैः कार्य: ४५
पुत्रवत उपवासनिषेधः ४५
ग्रहणे चूडामणियोगे ४६
स्नानादिकालनिर्णयः ४६
मुक्तिस्नानाकरणे ४६
ग्रहणस्नाने तीर्थादौ विशेषः ४६
उष्णोदकस्नाने तारतम्यम् ४६
तीर्थविशेषे दान विशेषः ४७
ग्रहणे श्राद्धविधिः ४७
ग्रहणे श्राद्धभोजने दोषः ४७
सूतके ग्रहणे च कर्तव्यविशेष: ४७
रजस्वलास्नानम् ४८
ग्रहणे रात्रावपि श्राद्धविधिः ४८
चन्द्रग्रहणं दिवा चेत् ४८
ग्रहणदिने प्रतिसांवत्सरिक श्राद्धप्राप्तौ तन्निर्णयः ४८
. ग्रहणे मन्त्रादिग्रहणप्रकारः ४८
जन्मराश्यादौ ग्रहणं न शुभम् ४९
ग्रहणे इष्टानिष्टफलम् ४९
तत्परिहारार्थं दानादि ४९
नागबिम्बदाने मन्त्रः ४९
ग्रहणशान्तिः ४९
गर्भिण्या ग्रहणावलोकननिषेधः ५०
मङ्गलकृत्येषु विशेषो वेधः ५०
मन्त्रदीक्षाहोमतर्पणम् ५१
कुरुक्षेत्रे प्रतिग्रहे प्रायश्चित्तम् ५१
पूर्वसंकल्पितद्रव्योपग्रहणे विशेषः ५१
मतान्तरखण्डनम् ५१
मेघाच्छादने अन्धादीनाम् ५३
अथ समुद्रस्नानविधिस्तत्कालश्च ५४
भौमभृगुवारस्नाननिषेधः ५४
अथ पर्वणि स्नानम् ५४
समुद्रार्घ्य॑मन्त्रः ५४
तत्र तर्पणविधिः ५४
एकादशीनिर्णयपट्टः ५५