Changes

Jump to navigation Jump to search
Line 23: Line 23:  
<blockquote>अश्वयुगश्विनी ।। १.३.२१८ ।। राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।। १.३.२१९ ।। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ।। १.३.२२० ।। मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी ।। १.३.२२१ ।। इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ।। १.३.२२२ ।।<ref name=":8" /></blockquote><blockquote>''aśvayugaśvinī ।। 1.3.218 ।। rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā ।। 1.3.219 ।। samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ ।। 1.3.220 ।। mr̥gaśīrṣaṁ mr̥gaśirastasminnevāgrahāyaṇī ।। 1.3.221 ।। ilvalāstacchirodeśe tārakā nivasanti yāḥ ।। 1.3.222 ।।''</blockquote>
 
<blockquote>अश्वयुगश्विनी ।। १.३.२१८ ।। राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।। १.३.२१९ ।। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ।। १.३.२२० ।। मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी ।। १.३.२२१ ।। इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ।। १.३.२२२ ।।<ref name=":8" /></blockquote><blockquote>''aśvayugaśvinī ।। 1.3.218 ।। rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā ।। 1.3.219 ।। samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ ।। 1.3.220 ।। mr̥gaśīrṣaṁ mr̥gaśirastasminnevāgrahāyaṇī ।। 1.3.221 ।। ilvalāstacchirodeśe tārakā nivasanti yāḥ ।। 1.3.222 ।।''</blockquote>
   −
== वेदवाङ्मये नक्षत्रम् ॥ Nakshatra in the Vedic Literature ==
+
== वेदवाङ्मये नक्षत्रम् ॥ Nakshatra in Vedic Literature ==
   −
=== ऋग्वेदसाहित्ये ॥ In the Rgvedic Literature ===
+
=== ऋग्वेदसाहित्ये ॥ In Rgvedic Literature ===
 
The term 'nakshatra' occurs in the Rgveda in various contexts. For example, in the following mantras, it occurs in the sense of a star. <blockquote>धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥१॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%AE%E0%A5%AC Sukta 86]</ref>
 
The term 'nakshatra' occurs in the Rgveda in various contexts. For example, in the following mantras, it occurs in the sense of a star. <blockquote>धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥१॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%AE%E0%A5%AC Sukta 86]</ref>
   Line 58: Line 58:  
<blockquote>येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये '''रेवती''' रेवदूष ॥४॥<ref name=":10" /> yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ॥4॥</blockquote>
 
<blockquote>येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये '''रेवती''' रेवदूष ॥४॥<ref name=":10" /> yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ॥4॥</blockquote>
 
=== यजुर्वेदसाहित्ये ॥ In the Yajurvedic Literature ===
 
=== यजुर्वेदसाहित्ये ॥ In the Yajurvedic Literature ===
The Taittiriya Samhita of the Krishna Yajurveda mentions the names of the 27 nakshatras.<ref name=":5" />
+
The term nakshatra finds mention across the Yajurvedic literature including
   −
the sun and the Nakṣatras are mentioned together in Vājasaneyi Saṃhitā, xxiii. 43; Taittirīya Āraṇyaka, iv. 10, 12.
+
# Shukla Yajurveda Samhita
 +
# Taittiriya Samhita
 +
# Kathaka Samhita
 +
# Taittiriya Aranyaka
   −
the sun, the moon, and the Nakṣatras in Taittirīya Saṃhitā, i. 8, 13, 3; Vājasaneyi Saṃhitā, xxii. 29, etc.
+
A few instances are enlisted below wherein it occurs as part of
   −
the moon and the Nakṣatras, Taittirīya Saṃhitā, iii. 4, 5, 1; Kāṭhaka Saṃhitā, xxxv. 15; xxxvii. 12; Vājasaneyi Saṃhitā, xxx. 21; xxxix. 2, etc.
+
* The mantras of Ashvamedha Yajna in the Shukla Yajurveda Samhita.
   −
the Nakṣatras alone; 11) Taittirīya Saṃhitā, i. 2, 2, 2; ii 6, 2, 6, etc; Vājasaneyi Saṃhitā, xxx. 21 etc.; Kāṭhaka Saṃhitā, Aśvamedha, v. 5,
+
<blockquote>सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥२३.४३<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A9 Adhyaya 23]</ref> sūyas te nakṣatraiḥ saha lokaṁ kr̥ṇotu sādhuyā ॥23.43
 +
 
 +
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहा ... ॥२२.२९<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8 Adhyaya 22]</ref>
 +
 
 +
pr̥thivyai svāhāntarikṣāya svāhā dive svāhā sūryāya svāhā candrāya svāhā nakṣatrebhyaḥ svāhā ... ॥22.29</blockquote>
 +
 
 +
* The mantras related to Pravargya ritual in the Shukla Yajurveda Samhita and the Taittiriya Aranyaka.
 +
 
 +
<blockquote>दिग्भ्यः स्वाहा । चन्द्राय स्वाहा । नक्षत्रेभ्यः स्वाहा ।३९.२<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AF Adhyaya 39]</ref> digbhyaḥ svāhā । candrāya svāhā । nakṣatrebhyaḥ svāhā ।39.2
 +
 
 +
स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः ४.१०.१२<ref>Taittiriya Aranyaka, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AE%E0%A5%8D(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA Prapathaka 4]</ref> svāhā tvā sūryasya raśmibhyaḥ । svāhā tvā nakṣatrebhyaḥ 4.10.12</blockquote>
 +
 
 +
* The mantras related to the Rajasuya Yajna in the Taittiriya Samhita which is very similar to the mantra occuring in Shukla Yajurveda in the context of the Ashvamedha Yajna mentioned previously.
 +
 
 +
<blockquote>अग्नये स्वाहा ... दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा ... १.८.१३.३<ref>Taittiriya Samhita, Kanda 1, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AE Prapathaka 8]</ref>
 +
 
 +
agnaye svāhā ... dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā ... 1.8.13.3</blockquote>
 +
 
 +
* The mantras related to the Purushamedha Yajna in the Shukla Yajurveda Samhita.
 +
 
 +
<blockquote>अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वꣳशनर्तिनं दिवे खलतिꣳ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् ... ॥३०.२१<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A6 Adhyaya 30]</ref>
 +
 
 +
agnaye pīvānaṁ pr̥thivyai pīṭhasarpiṇaṁ vāyave cāṇḍālam antarikṣāya vaꣳśanartinaṁ dive khalatiꣳ sūryāya haryakṣaṁ nakṣatrebhyaḥ kirmiraṁ candramase kilāsam ... ॥30.21</blockquote>
 +
 
 +
* The mantras related to the Abhyatana Ahuti in the Taittiriya Samhita
 +
 
 +
<blockquote>अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् ... ।३.४.५.१<ref>Taittiriya Samhita, Kanda 3, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA Prapathaka 4]</ref>
 +
 
 +
agnir bhūtānām adhipatiḥ sa mā'vatv indro jyeṣṭhānāṁ yamaḥ pr̥thivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇām ... ।3.4.5.1</blockquote>It is interesting to note here that the nakshatras are often mentioned in close proximity to Surya and more so to Chandra.
    
=== सामवेदसाहित्ये ॥ In the Samavedic Literature ===
 
=== सामवेदसाहित्ये ॥ In the Samavedic Literature ===
Line 101: Line 132:     
== नक्षत्रनामावलिः ॥ Names of the Nakshatras ==
 
== नक्षत्रनामावलिः ॥ Names of the Nakshatras ==
 +
The Taittiriya Samhita of the Krishna Yajurveda mentions the names of the 27 nakshatras.<ref name=":5" /> 
 +
 
With reference to possible times for the ceremony of the Agnyādhāna, or ‘laying of the sacred fires,’ the Kāṭhaka Saṃhitā, 38) viii. 1. the Maitrāyaṇī Saṃhitā, 39) i. 6, 9. and the Taittirīya Brāhmaṇa 40) i. 1, 2, 1-6. mention the Nakṣatras called Kṛttikās, Rohiṇī, Phalgunyas, Hasta;   
 
With reference to possible times for the ceremony of the Agnyādhāna, or ‘laying of the sacred fires,’ the Kāṭhaka Saṃhitā, 38) viii. 1. the Maitrāyaṇī Saṃhitā, 39) i. 6, 9. and the Taittirīya Brāhmaṇa 40) i. 1, 2, 1-6. mention the Nakṣatras called Kṛttikās, Rohiṇī, Phalgunyas, Hasta;   
  

Navigation menu