Changes

Jump to navigation Jump to search
Added image
Line 1: Line 1:  +
[[File:7 Prakrti Pratyaya.PNG|thumb|810x810px|Krdanta. Copyright: Sridhar Subbanna.]]
 
'''०''' What is कृत् (कृदतिङ् ३-१-९३)
 
'''०''' What is कृत् (कृदतिङ् ३-१-९३)
   Line 216: Line 217:     
Eg: स्मारं स्मारं, चिकीर्षं चिकीर्षं, नायं नायं, ज्ञायं ज्ञायं
 
Eg: स्मारं स्मारं, चिकीर्षं चिकीर्षं, नायं नायं, ज्ञायं ज्ञायं
 +
 +
== कृदन्तेषु गुण-वृद्धि-विचार ==
 +
० When any प्रत्यय is added to a धातु, the last इक् or last but one ह्रस्व-इक् of the धातु will get a गुण. The sutras that prescribe गुण are सार्वधातुकार्धधातुकयोः (7-3-84) पुगन्तलघूपधस्य च (7-3-86) गुण : अ ए ओ (अदेङ्गुणः 1-1-2), वृद्धि: आ ऐ औ (वृद्धिरादैच् 1-1-1)
 +
 +
Eg: नी + तृच् => नेतृ, स्तु + तृच् => स्तोतृ ,
 +
 +
युज् + घञ् => योग, चित् + तृच् => चेतृ
 +
 +
० When the प्रत्ययऽ are ञित्, णित् then the last अच् or the last but one अत् of the धातु will get a वृद्धि instead. The sutras that prescribe वृद्धि are अचो ञ्णिति (7-2-115), अत उपधायाः (7-2-116)
 +
 +
Eg : भू + घञ् => भाव, पठ् + घञ् => पाठ
 +
 +
पच् + ण्वुल् => पाचक, कुम्भ-कृ + अण् => कुम्भ-कार
 +
 +
० When the प्रत्ययऽ are कित्/गित्/ङित् then neither गुण nor वृद्धि will happen. The sutra that prescribes this गुण-वृद्धि-निषेध is क्ङिति च (1-1-5)
 +
 +
Eg : भू + क्त => भूत, नी + क्त => नीत
 +
 +
भू + क्त्वा => भूत्वा , कृ + क्तिन् => कृति
 +
[[Category:Vyakarana]]

Navigation menu