Krdanta (कृदन्तम्)

From Dharmawiki
Jump to navigation Jump to search
Krdanta. Copyright: Sridhar Subbanna.

What is कृत् (कृदतिङ् ३-१-९३)

कृदन्त-प्रातिपदिक

धातु + कृत-प्रत्यय => प्रातिपदिक

कृदन्त- प्रातिपदिक

Meaning of कृत्-प्रत्ययऽ

Since कृदन्त-प्रातिपदिक is derived from the धातु, it will have the क्रिया information embedded, hence it is also called कृदन्त-क्रियापद

कृत् - प्रत्यय will have the one of the meanings as:

  • कारक
    • कर्तृ
    • कर्म
    • करण
    • अधिकरण
  • भाव - means क्रिया (action)

कृत् - प्रत्ययऽ will also indicate one of the tenses as:

  • काल - tense
    • वर्तमान-काल - present tense
    • भूत-काल - past tense
    • भविष्यत्-काल - future tense
    • सामान्य-काल - General time, depends on the context

Meaning of कारक indicating कृदन्त-प्रातिपदिक

The meaning of such a कृदन्त-प्रातिपदिक is the entity, which is the कारक indicated by the कृत-प्रत्यय, in the क्रिया of the धातु on which the कृत-प्रत्यय is added.

Eg:

1. डुपचष् पाके (धातु, to cook) + ण्वुल् (indicating कर्तृ-कारक) = पाचक

Meaning of पाचक is the कर्तृ-कारक in the action of cooking, the cook

2. श्रु श्रवणे (धातु, to listen) + क्त (indicating कर्म-कारक) = श्रुत

Meaning of श्रुत is the कर्म-कारक in the action of listening, the lesson

कृदन्त-प्रातिपदिक becomes a विशेषण for the कारक indicated by the कृत-प्रत्यय.

Hence कृदन्त-प्रातिपदिक will always be in समानाधिकरण with the कारक-पद that is indicated by the कृतः-प्रत्यय

That is why we ALWAYS have to find its समानाधिकरण-पद to find the entity referred by the कृदन्त-प्रातिपदिक.

Eg:

पाचकः भीमः, here पाचक is विशेषण for भीम indicating that भीम is the कर्तृ-कारक in the act of cooking.

श्रुतः पाठः, here श्रुत is विशेषण for पाठ indicating that पाठ is the कर्म-कारक in the act of listening.

कृत्-प्रत्यय in the meaning of कर्तृ-कारक

ण्वुल् (युवोरनाकौ -> अक)

Eg: पच् + ण्वुल् = पाचक (पाचकः भीमः, पाचिका कृष्णा, पाचकं कलत्रम्),

गायक (गायकः जोशि, गायिका लता, गायकं मित्रम्)

ष्वुन् (युवोरनाकौ -> अक) (Only for नृतीं, रज्जँ, खनँ)

Eg: रञ्जँ + ष्वुन् = रजक (रजकः वृद्धः, रजकी वृद्धा, रजकं मित्रम्), नृतीँ + ष्वुन् = नर्तक (नर्तकः जोशिः, नर्तकी लता, नर्तकं मित्रम्)

तृच्

Eg: डु कृञ् + तृच् = कर्तृ (कर्ता देवः, कर्त्री देवी, कर्तृ ब्रह्म),

भोक्तृ (भोक्ता कृष्णः, भोक्त्री प्रकृतिः, भोक्तृ ब्रह्म), क्रीतृ, गन्तृ, वक्तृ, श्रोतृ

Eg: जिज्ञासु (जिज्ञासुः छात्रः, चिकीर्षुः बालकः)

क्त - भूतकाल (past tense) only in case of गत्यर्थ/ अकर्मक-धातुऽ (action of going from one place to another/ अकर्मक)

Eg: गम्लृ+क्त = गत (गतः बालः, बालिका गता, कलत्रं गतम्) या +क्त = यात (यातः रामः, याता, यातम्), ष्ठा + क्त = स्थित (स्थितः, स्थिता, स्थितम्)

क्तवतुँ- भूतकाल

Eg: गतवत् (गतवान् वानरः, गतवती सिंही, गतवत् मित्रम्), भुक्तवत्, नीतवत्, श्रुतवत्, कृतवत्

शतृँ - (only for परस्मैपदी-धातु) - वर्तमान /भविष्यत्-काल (present / future)

Eg: गच्छत्/गमिष्यत् (गच्छन् पिपीलकः, गच्छन्ती पिपीलिका, गच्छत् फलम), पठत्/पठिष्यत् (पठन्, पठन्ती, पठत्), पचत्/पक्ष्यत्, स्पृशत्/स्प्रक्ष्यत्

शानच् (only for आत्मनेपदी-धातु) - वर्तमान/भविष्यत्-काल (present / future)

Eg: कुर्वाण/करिष्यमाण (कुर्वाणः बालः, कुर्वाणा बालिका, कुर्वाणं मित्रम्), वन्दमान/वन्दिष्यमाण, पचमान/पक्ष्यमाण, भुञ्जान/ भोक्ष्यमाण

कृत्-प्रत्यय in the meaning of कर्तृ with उपपद

Some कृत-प्रत्ययऽ are prescribed on a धातु when there is a उपपद.

अण्

Eg: कुम्भ + डुकृञ् + अण् => कुम्भकार (पुं/नपुं) कुम्भकारी (स्त्री) - here कुम्भ is उपपद

Generally explained as कुम्भं करोति इति कुम्भकारः

Eg: गो + दा + क => गोद (पुं/नपुं) गोदा(स्त्री) - here गो is उपपद Eg : गोदः राजा, गोदा राज्ञी

Generally explained as गां ददाति इति गोदः

णिनिँ in the meaning of having a habit

Eg: धर्म + चर् + णिनिँ => धर्मचारिन् (पुं/नपुं), धर्मचारिणी (स्त्री)

Generally explained as धर्मं चरति इति धर्मचारी

क्विप्

Eg: वेद + विद् + क्विप् => वेदविद् - here वेद is the उपपद Eg: वेदवित्

कृष्णः

Generally explained as वेदं वेत्ति इति वेदवित्

कृत्-प्रत्यय in the meaning of कर्म-कारक and भाव

  1. क्त -भूतकाल (past tense)

Eg: श्रुत (श्रुतः नादः, श्रुता गीता, श्रुतं गानम्), नीत, दृष्ट, बुद्ध, ज्ञात, पठित, कृत, भिन्न, भाव - भीत, जात

2. The प्रत्ययऽ तव्य, तव्यत्, अनीयर्, यत्, ण्यत्, क्यप् are called कृत्य-प्रत्ययऽ.They indicate कर्म-कारक or भाव also mention additionally the sense of capabality, necessity, ability.

  • तव्यत्

Eg: कर्तव्य (कर्तव्यः, कर्तव्या, कर्तव्यं), गन्तव्य, द्रष्टव्य, वक्तव्य

Generally explained as कर्तुं योग्यः/शक्यः /अर्हः कर्तव्यः

  • अनीयर्

Eg:  गमनीय (गमनीयः, गमनीया, गमनीयं), पठनीय, करणीय

  • यत्/ण्यत्/क्यप्

Eg:  देय (देयः, देया, देयं), नेय, जेय, चिन्त्य, गम्य, कार्य, वाक्य, योग्य, त्याज्य, स्तुत्य, दृश्य, कृत्य

कृत्-प्रत्यय in the meaning of करण-कारक

ल्युट् (युवोरनाकौ -> अन) in the meaning of करण-कारक

Eg: प्रहरणं => आयुधः - Istrument in hitting/beating - weapon

In the dictionary it will be mentioned as प्रह्वियते अनेन इति प्रहरणं

इद्ध्मप्रव्रश्चनः कुठारः - Instrument in chopping

पलाशशातनः दण्डः - Instrument in causing to fall

कृत्-प्रत्यय in the meaning of अधिकरण-कारक

ल्युट् (युवोरनाकौ -> अन) - in the meaning of अधिकरण-कारक

Eg: शयनं => मञ्चः - अधिकरण-कारक in the act of sleeping

गोदोहनी स्थाली (अधिकरण-कारक in the act of milking)

सक्तुधानी पात्री (अधिकरण-कारक in the act of holding)

आसनं - अधिकरण-कारक in the act of sitting

क्त - भूतकाल (past tense) only in cases of गत्यर्थ, प्रत्यसवसानार्थ, ध्रौव्यार्थ

Eg: आसँ + क्त = आसित (एषां आसितः कटः, आसिता, आसितम्) भुजँ +क्त = भुक्त (एषां भुक्तं स्थलम्, भुक्ता स्थाली)

कृत्-प्रत्यय in the meaning of भाव (action)

ल्युट् (युवोरनाकौ -> अन) (नपुं)

Eg: पठन, श्रवण, मनन, भोजन, गमन, नयन, दर्शन

घञ् (पुं)

Eg: पाठ, योग, वास, क्रोध, बोध, लोभ, हर्ष, लय

क्तिन् (स्त्री)

Eg: नति, कृति, श्रुति, गति, युक्ति, दृष्टि, नीति, तृप्ति

क्त - भूतकाल (past tense) only in cases of गत्यर्थ, प्रत्यसवसानार्थ, ध्रौव्यार्थ (actions of going, eating, stillness)

Eg: आसँ + क्त = आसित (तेन आसितम्) भुजँ +क्त = भुक्त (तेन भुक्तं)

युच् (स्त्री)

Eg: योजना, कल्पना, प्रार्थना

अङ् (स्त्री)

Eg: चिन्ता, कथा

अ (स्त्री)

Eg: जिज्ञासा, विवक्षा, चिकीर्षा

अप् (पुं)

Eg: गमः, श्रवः

When some कृत-प्रत्यय are added the resulting प्रातिपदिक will become an अव्यय

तुमुँन्- the purpose of a क्रिया is in the form of another future क्रिया, then the धातु indicating that future क्रिया which is the purpose, gets तुमुन्-प्रत्यय.

Eg: पठितुं गच्छति, ज्ञातुं पठति, भोक्तुं इच्छति, नेतुं आगच्छति

क्त्वा- When there are two actions performed by the same कर्तृ, the first action will be indicated by this प्रत्यय

Eg: कृत्वा पठति, पठित्वा नयति, नत्वा जानाति, ज्ञात्वा ददात, दत्वा खादति, खादित्वा चिन्तयति, चिन्तयित्वा तिष्ठति, स्थित्वा चिकीर्षति, चिकीर्षित्वा करोति

ल्यप् - when the धातु has a उपसर्ग, क्त्वा gets replaced by ल्यप्, retaining the same meaning as क्त्वा

Eg: प्रकृत्य नमति, अवनम्य जानाति, विज्ञाय गच्छति, आगत्य/आगम्य ददाति, प्रदाय दधाति, निधाय तिष्ठति, प्रस्थाय करोति

णमुँल् - Indicates the meaning of repetition

Eg: स्मारं स्मारं, चिकीर्षं चिकीर्षं, नायं नायं, ज्ञायं ज्ञायं

कृदन्तेषु गुण-वृद्धि-विचार

० When any प्रत्यय is added to a धातु, the last इक् or last but one ह्रस्व-इक् of the धातु will get a गुण. The sutras that prescribe गुण are सार्वधातुकार्धधातुकयोः (7-3-84) पुगन्तलघूपधस्य च (7-3-86) गुण : अ ए ओ (अदेङ्गुणः 1-1-2), वृद्धि: आ ऐ औ (वृद्धिरादैच् 1-1-1)

Eg: नी + तृच् => नेतृ, स्तु + तृच् => स्तोतृ ,

युज् + घञ् => योग, चित् + तृच् => चेतृ

० When the प्रत्ययऽ are ञित्, णित् then the last अच् or the last but one अत् of the धातु will get a वृद्धि instead. The sutras that prescribe वृद्धि are अचो ञ्णिति (7-2-115), अत उपधायाः (7-2-116)

Eg : भू + घञ् => भाव, पठ् + घञ् => पाठ

पच् + ण्वुल् => पाचक, कुम्भ-कृ + अण् => कुम्भ-कार

० When the प्रत्ययऽ are कित्/गित्/ङित् then neither गुण nor वृद्धि will happen. The sutra that prescribes this गुण-वृद्धि-निषेध is क्ङिति च (1-1-5)

Eg : भू + क्त => भूत, नी + क्त => नीत

भू + क्त्वा => भूत्वा , कृ + क्तिन् => कृति