Changes

Jump to navigation Jump to search
Added image
Line 20: Line 20:     
== कारकम् ॥ ==
 
== कारकम् ॥ ==
 
+
[[File:5 Karaka mindmap.jpg|thumb|660x660px|Karakas: A Summary. Copyright: Sridhar Subbanna.]]
 
* An entity that is participating in the क्रिया is called कारक
 
* An entity that is participating in the क्रिया is called कारक
 
* For example in the sentence - The boy is eating a banana.
 
* For example in the sentence - The boy is eating a banana.
Line 233: Line 233:     
Eg : Eating, Seeing, Cooking, Hearing, Chopping etc
 
Eg : Eating, Seeing, Cooking, Hearing, Chopping etc
 +
 +
=== द्विकर्मक ===
 +
In certain types of actions there will be one more कारक which was not classified or defined. That has to be considered as कर्मकारक . (अकथितं च १/४/५१) ।
 +
 +
० Eg : देवदत्तः माणावकं पन्थानं पृच्छति ।
 +
 +
० पुरुषः पौरवं गां याचते ।
 +
 +
० गोपालकः गां दोग्धि पयः ।
 +
 +
These are found only the following धातुऽ and in their meaning -
 +
 +
दुहँ प्रपूरणे, टुयाचृँ याच्ञायाम्, डुपचँष् पाके, दन्ड दण्डनिपाते, रुधिँर् आवरणे , प्रछँ ज्ञीप्सायाम्, भिक्षँ भिक्षायामलाभे लाभे च, चिञ् चयने, ब्रूञ् व्यक्तायां वाचि, शासुँ अनुशिष्टौ, जि जये अभिभवे च, मथिँ विलोडने, मुषँ स्तेये, णीञ् प्रापणे, वहँ प्रापणे, हृञ् हरणे, कृषँ विलेखने, भाषँ व्यक्तायां वाचि
 +
 +
==== द्विकर्मक Examples ====
 +
अविनीतं विनयं याचते ।
 +
 +
तण्डुलान् ओदनं पचति ।
 +
 +
गर्गान् शतं दण्डयति ।
 +
 +
व्रजम् अवरुणद्धि गाम् ।
 +
 +
वृक्षम् अवचिनोति फलानि ।
 +
 +
माणवकं धर्मं​ ब्रूते शास्ति वा ।
 +
 +
शतं जयति देवदत्तम् ।
 +
 +
सुधां क्षीरनिधिं मथ्नाति ।
 +
 +
देवदत्तं शतं मुष्णाति ।
 +
 +
ग्राममजां नयति हरति कर्षति वहति वा ।
    
== कारकसूत्राणि ॥ ==
 
== कारकसूत्राणि ॥ ==
Line 243: Line 277:  
* सम्प्रदान-कारक -  कर्मणा यमभिप्रैति स सम्प्रदानम् (१-४-३२)  स्पृहेरीप्सितः (१-४-३६)  क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः(१-४-३७)
 
* सम्प्रदान-कारक -  कर्मणा यमभिप्रैति स सम्प्रदानम् (१-४-३२)  स्पृहेरीप्सितः (१-४-३६)  क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः(१-४-३७)
 
* अपादान-कारक -  ध्रुवमपायेऽपादानम् (१-४-२४)  भीत्रार्थानां भयहेतुः (१-४-२५)  जनिकर्तुः प्रकृतिः (१-४-३०)
 
* अपादान-कारक -  ध्रुवमपायेऽपादानम् (१-४-२४)  भीत्रार्थानां भयहेतुः (१-४-२५)  जनिकर्तुः प्रकृतिः (१-४-३०)
 +
[[Category:Vyakarana]]

Navigation menu