Changes

Jump to navigation Jump to search
m
no edit summary
Line 5: Line 5:  
The most important work of Indra is to stop those energies and powers which are against the flow of life or creation. There is no other personality who is given more importance than [[Vritrasura (वृत्रासुर)|Vrttra]] in the Vedas and there is no other symbolic story as is Vrttrasura vadha (killing of Vrttra). The Vedas describe a continuous battle between  Asuras (demons) and suras (devas). Every moments result of the battle decides whether there will be flow of life or a regression. There are varieties in the asuric powers or asuric energy. Amongst them [[Vritrasura (वृत्रासुर)|Vrttra]] is most important<ref name=":0">Narayanacharya, K. S. (2011). ''Veda Samskrita Parichaya''. Hubli:​Sahitya Prakashana​.</ref>.
 
The most important work of Indra is to stop those energies and powers which are against the flow of life or creation. There is no other personality who is given more importance than [[Vritrasura (वृत्रासुर)|Vrttra]] in the Vedas and there is no other symbolic story as is Vrttrasura vadha (killing of Vrttra). The Vedas describe a continuous battle between  Asuras (demons) and suras (devas). Every moments result of the battle decides whether there will be flow of life or a regression. There are varieties in the asuric powers or asuric energy. Amongst them [[Vritrasura (वृत्रासुर)|Vrttra]] is most important<ref name=":0">Narayanacharya, K. S. (2011). ''Veda Samskrita Parichaya''. Hubli:​Sahitya Prakashana​.</ref>.
   −
=== '''वृत्रासुरजननम् || Vrttrasura Jananam''' ===
+
=== वृत्रासुरजननम् || Vrttrasura Jananam ===
 
<blockquote>In '''Taitreya Samhita''' the story is mentioned in this way: Tvashtra prajapathi had a son named Vishwarupa.</blockquote><blockquote>विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन्त्सोमपानद्ग सुरापानमन्नादनद्ग स प्रत्यक्षं देवेभ्यो भागमवदत्परोऽक्षमसुरभ्य: सर्वस्मै वै प्रत्यक्षम्भा॒गं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीदृङ्वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रमादाय शीर्षाण्यच्छिनद्यत्सोमपानमा (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote><blockquote>viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇāṁ tasya trīṇi śīrṣāṇyāsantsomapānadga surāpānamannādanadga sa pratyakṣaṁ devebhyo bhāgamavadatparo'kṣamasurabhya: sarvasmai vai pratyakṣambhā̱gaṁ vadanti yasmā eva paro'kṣaṁ vadanti tasya bhāga uditastasmādindro'bibhedīdr̥ṅvai rāṣṭraṁ vi paryāvartayatīti tasya vajramādāya śīrṣāṇyacchinadyatsomapānamā (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote>
 
<blockquote>In '''Taitreya Samhita''' the story is mentioned in this way: Tvashtra prajapathi had a son named Vishwarupa.</blockquote><blockquote>विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन्त्सोमपानद्ग सुरापानमन्नादनद्ग स प्रत्यक्षं देवेभ्यो भागमवदत्परोऽक्षमसुरभ्य: सर्वस्मै वै प्रत्यक्षम्भा॒गं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीदृङ्वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रमादाय शीर्षाण्यच्छिनद्यत्सोमपानमा (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote><blockquote>viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇāṁ tasya trīṇi śīrṣāṇyāsantsomapānadga surāpānamannādanadga sa pratyakṣaṁ devebhyo bhāgamavadatparo'kṣamasurabhya: sarvasmai vai pratyakṣambhā̱gaṁ vadanti yasmā eva paro'kṣaṁ vadanti tasya bhāga uditastasmādindro'bibhedīdr̥ṅvai rāṣṭraṁ vi paryāvartayatīti tasya vajramādāya śīrṣāṇyacchinadyatsomapānamā (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote>
 
{|
 
{|

Navigation menu