Changes

Jump to navigation Jump to search
Line 23: Line 23:  
आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्र॒व्विँष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तऱ्हि॒ विष्णुः॑ [37]  Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2)  
 
आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्र॒व्विँष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तऱ्हि॒ विष्णुः॑ [37]  Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2)  
   −
Vrttra means one who grows or goes in circles and Indra was unable to control the Vrttra. Meanwhile Vrttra’s father, Tvashtra became repentant and became fearful and he gave a special thunderbolt and made it powerful by invoking certain mantras and offered it to Indra. Vedas describe Vajrayudha as "tapovysa vajra asit" meaning "tapasaya itself is the Vajrayudha (thunderbolt). Indra could not lift Vajrayudha and prayed to Srimahavisnu.  
+
Vrttra means one who grows or goes in circles and Indra though did not fear was not able to control the Vrttra. Meanwhile Vrttra’s father, Tvashtra gave a special thunderbolt and offered it to Indra. Here Vajraayudha is described as "tapo vy sa vajra asit" meaning "tapasaya itself is the Vajrayudha (thunderbolt). Indra could not lift Vajrayudha and prayed to Srimahavisnu.  
    
अ॒न्या दे॒वता॑सी॒त्सोऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑ख्षे॒ तृती॑यं दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38] (Arsheya system 4.5.36.3 and Saraswat System 1.2.4.12.3) 
 
अ॒न्या दे॒वता॑सी॒त्सोऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑ख्षे॒ तृती॑यं दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38] (Arsheya system 4.5.36.3 and Saraswat System 1.2.4.12.3) 

Navigation menu