Changes

Jump to navigation Jump to search
→‎Verses And Meanings: Added transliteration
Line 195: Line 195:  
|}
 
|}
 
== Verses And Meanings ==
 
== Verses And Meanings ==
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.<ref name=":3" /><blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.
+
The following Rigveda mantras (2.12.1 to 15) describe the greatness of Indra.<ref name=":3" /><blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.<blockquote>येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4</blockquote><blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote><blockquote>yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃguhākaḥ | śvaghnīva yo jigīvām̐ lakṣamādadaryaḥ puṣṭāni sa janāsa indraḥ || 4</blockquote><blockquote>yaṃ smā pṛcchanti kuha seti ghoramutemāhurnaiṣo astītyenam | so aryaḥ puṣtīrvija ivā mināti śradasmai dhatta sa janāsa indraḥ || 5</blockquote><blockquote>yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ | yuktagrāvṇo yo'vitā suśipraḥ sutasomasya sa janāsa indraḥ || 6</blockquote><blockquote>yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ | yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote><blockquote>yaṃ krandasī saṃyatī vihvayete pare'vara ubhayā amitrāḥ | samānaṃ cid rathamātasthivāṃsā nānā havete sa janāsa indraḥ || 8</blockquote><blockquote>yasmānna ṛte vijayante janāso yaṃ yudhyamānā avase havante | yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ || 9</blockquote><blockquote>yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna | yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantā sa janāsa indraḥ || 10</blockquote><blockquote>yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat | ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ || 11</blockquote><blockquote>yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjat sartave saptasindhūn | yo rauhiṇamasphurad vajrabāhurdyāmārohantaṃ sa janāsa indraḥ || 12</blockquote><blockquote>dayāvā cidasmai pṛthavī namete śuṣmāccidasya parvatā bhayante | yaḥ somapā nicito vajrabāhuryo vajrahastaḥ sa janāsa indraḥ || 13</blockquote><blockquote>yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī | yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ || 14</blockquote><blockquote>yaḥ sunvate pacate dudhra ā cida vājaṃ dardarṣi sa kilāsi satyaḥ | vayaṃ ta indra viśvaha pariyāsaḥ suvīrāso vidathamā vadema || 15</blockquote>The following slokas from Vishnupurana (Part 1, Adhyaya 21, Slokas 30 to 41) describe Indra's attempt to destroy the unborn child of Diti and thereby creation of Marutganas.<blockquote>दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०</blockquote><blockquote>वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१</blockquote><blockquote>स च तस्मै वरं प्रादाभ्दार्यायै मुनिसत्तम: | दत्वा च वरमत्युग्रं कश्यपस्तामुवाच ह || ३२</blockquote><blockquote>शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् |समाहितातिप्रयता शौचिनी धारयिष्यसि ||३३</blockquote><blockquote>इत्येवमुक्त्वा तां देवीं संगत: कश्यपो मुनि: | दधार सा च तं गर्भं सम्यक्छोचसमन्विता ||३४</blockquote><blockquote>गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि | शुश्रूषुस्तामथागच्छद्विनयादमराधिप: ||३५</blockquote><blockquote>तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासन: | ऊने वर्षशते चास्या ददर्शान्तरमात्मना ||३६</blockquote><blockquote>अकृत्वा पादयो: शौचं दिति: शयनमाविशत् | निद्रां चाहारयामास तस्या: कुक्षिं प्रविश्य स: ||३७</blockquote><blockquote>वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा | सम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ||३८</blockquote><blockquote>मा रोदीरिति तं शक्र: पुन:पुनरभाषत | सोऽभवत्सप्तधा गर्भस्तमिंद्र: कुपित: पुन: || ३९</blockquote><blockquote>एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा | मरुतो नाम देवास्ते बभूवुरतिवेगिन: ||४०</blockquote><blockquote>यदुक्तं वै भगवता तेनैव मरुतोऽभवन् | देवा एकोनपञचाशत्सहाया वज्रपाणिन: ||४१</blockquote><blockquote>ditirvinaṣṭaputrā vai toṣayāmāsa kāśyapam | tayā cārādhita: samyakkāśyastapatāṃ vara: || 30</blockquote><blockquote>vareṇa cchandayāmāsa sā ca vavre tato varam | putramindravadhārthāya samarthamamitaujasam || 31</blockquote><blockquote>sa ca tasmai varaṃ prādābhdāryāyai munisattama: | datvā ca varamatyugraṃ kaśyapastāmuvāca ha || 32</blockquote><blockquote>śakraṃ putro nihantā te yadi garbhaṃ śaracchatam |samāhitātiprayatā śaucinī dhārayiṣyasi ||33</blockquote><blockquote>ityevamuktvā tāṃ devīṃ saṃgata: kaśyapo muni: | dadhāra sā ca taṃ garbhaṃ samyakchocasamanvitā ||34</blockquote><blockquote>garbhamātmavadhārthāya jñātvā taṃ maghavānapi | śuśrūṣustāmathāgacchadvinayādamarādhipa: ||35</blockquote><blockquote>tasyāścaivāntaraprepsuratiṣṭhatpākaśāsana: | ūne varṣaśate cāsyā dadarśāntaramātmanā ||36</blockquote><blockquote>akṛtvā pādayo: śaucaṃ diti: śayanamāviśat | nidrāṃ cāhārayāmāsa tasyā: kukṣiṃ praviśya sa: ||37</blockquote><blockquote>vajrapāṇirmahāgarbhaṃ cicchedātha sa saptadhā | sampīḍyamāno vajreṇa sa rurodātidāruṇam ||38</blockquote><blockquote>mā rodīriti taṃ śakra: puna:punarabhāṣata | so'bhavatsaptadhā garbhastamiṃdra: kupita: puna: || 39</blockquote><blockquote>ekaikaṃ saptadhā cakre vajreṇārividāriṇā | maruto nāma devāste babhūvurativegina: ||40</blockquote><blockquote>yaduktaṃ vai bhagavatā tenaiva maruto'bhavan | devā ekonapañacāśatsahāyā vajrapāṇina: ||41</blockquote>
   −
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4<blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote>The following slokas from Vishnupurana (Part 1, Adhyaya 21, Slokas 30 to 41) describe Indra's attempt to destroy the unborn child of Diti and thereby creation of Marutganas.<blockquote>दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०</blockquote><blockquote>वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१</blockquote><blockquote>स च तस्मै वरं प्रादाभ्दार्यायै मुनिसत्तम: | दत्वा च वरमत्युग्रं कश्यपस्तामुवाच ह || ३२</blockquote><blockquote>शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् |समाहितातिप्रयता शौचिनी धारयिष्यसि ||३३</blockquote><blockquote>इत्येवमुक्त्वा तां देवीं संगत: कश्यपो मुनि: | दधार सा च तं गर्भं सम्यक्छोचसमन्विता ||३४</blockquote><blockquote>गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि | शुश्रूषुस्तामथागच्छद्विनयादमराधिप: ||३५</blockquote><blockquote>तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासन: | ऊने वर्षशते चास्या ददर्शान्तरमात्मना ||३६</blockquote><blockquote>अकृत्वा पादयो: शौचं दिति: शयनमाविशत् | निद्रां चाहारयामास तस्या: कुक्षिं प्रविश्य स: ||३७</blockquote><blockquote>वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा | सम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ||३८</blockquote><blockquote>मा रोदीरिति तं शक्र: पुन:पुनरभाषत | सोऽभवत्सप्तधा गर्भस्तमिंद्र: कुपित: पुन: || ३९</blockquote><blockquote>एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा | मरुतो नाम देवास्ते बभूवुरतिवेगिन: ||४०</blockquote><blockquote>यदुक्तं वै भगवता तेनैव मरुतोऽभवन् | देवा एकोनपञचाशत्सहाया वज्रपाणिन: ||४१</blockquote>
   
==References==
 
==References==
 
<references />
 
<references />
 
[[Category:Devatas]]
 
[[Category:Devatas]]

Navigation menu