Changes

Jump to navigation Jump to search
→‎Role of Indra: Editing content
Line 76: Line 76:  
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.   
 
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.   
   −
यो जात एव प्रथमो मनस्वान देवो देवान क्रतुना पर्यभूषत | यस्य शुष्माद् रोदसी अभ्यसेतां नृ न्णस्य मह्ना स जनास इन्द्रः || 1
+
यो जात एव प्रथमो मनस्वान देवो देवान क्रतुना पर्यभूषत | यस्य शुष्माद् रोदसी अभ्यसेतां नृ न्णस्य मह्ना स जनास इन्द्रः || 1
यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2
+
 
यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स जनास इन्द्रः ||
+
यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2
येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः | शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ||
+
 
यं समा पर्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम | सो अर्यः पुष्तीर्विज इवा मिनाति शरदस्मै धत्त स जनास इन्द्रः ||
+
यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः ||
यो रध्रस्य चोदिता यः कर्शस्य यो बरह्मणो नाधमानस्यकीरेः | युक्तग्राव्णो यो.अविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ||
+
 
यस्याश्वासः परदिशि यस्य गावो यस्य गरामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ||
+
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ||
यं करन्दसी संयती विह्वयेते परे.अवर उभया अमित्राः | समानं चिद रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ||
+
 
यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स जनास इन्द्रः ||
+
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ||
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्ता स जनास इन्द्रः ||
+
 
यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ||
+
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ||
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून | यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ||
+
 
दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ||
+
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ||
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ||
+
 
 +
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ||
 +
 
 +
यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स जनास इन्द्रः ||
 +
 
 +
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्ता स जनास इन्द्रः ||
 +
 
 +
यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ||
 +
 
 +
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून | यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ||
 +
 
 +
दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ||
 +
 
 +
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ||
 +
 
 
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||   
 
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||   
  

Navigation menu