Line 92:
Line 92:
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8
−
यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स जनास इन्द्रः ||
+
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9
−
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्ता स जनास इन्द्रः ||
+
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10
−
यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ||
+
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11
−
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून | यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ||
+
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12
−
दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ||
+
दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13
−
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ||
+
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14
−
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||
+
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15
=== शक्रः || Shakra ===
=== शक्रः || Shakra ===