Changes

Jump to navigation Jump to search
→‎गृहस्थकर्माणि ॥ Activities of a Grhastha: Editing and adding references and transliterations
Line 143: Line 143:  
devatātithibhr̥tyānāṁ pitr̥̄ṇāṁ ātmanaśca yaḥ । na nirvapati pañcānāṁ ucchvasanna sa jīvati । । 3.72 । ।
 
devatātithibhr̥tyānāṁ pitr̥̄ṇāṁ ātmanaśca yaḥ । na nirvapati pañcānāṁ ucchvasanna sa jīvati । । 3.72 । ।
   −
svādhyāye nityayuktaḥ syāddaive caiveha karmaṇi । daivakarmaṇi yukto hi bibhartīdaṁ carācaram । । 3.75 । ।</blockquote>Bhiksha and Atithya
+
svādhyāye nityayuktaḥ syāddaive caiveha karmaṇi । daivakarmaṇi yukto hi bibhartīdaṁ carācaram । । 3.75 । ।</blockquote>
   −
कृत्वैतद्बलिकर्मैवं अतिथिं पूर्वं आशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । । ३.९४ । ।<ref name=":0" />
+
==== भिक्षा अतिथिसत्कारश्च ॥ Bhiksha and Atithi Satkara ====
 
+
The Manusmrti mentions that a grhastha should perform atithi satkara and give bhiksha to a sannyasi and brahmachari after the bali karma. For,  the Punya one obtains by offering bhiksha to a sannyasi and brahmachari is equal to that of offering a cow to the guru.<ref name=":15" /><blockquote>कृत्वैतद्बलिकर्मैवं अतिथिं पूर्वं आशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । । ३.९४ । ।
After the bali karma, a grhastha should perform atithi satkara and give bhiksha to a sannyasi and brahmachari.<ref name=":15" />
      
यत्पुण्यफलं आप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलं आप्नोति भिक्षां दत्त्वा द्विजो गृही । । ३.९५ । ।<ref name=":0" />
 
यत्पुण्यफलं आप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलं आप्नोति भिक्षां दत्त्वा द्विजो गृही । । ३.९५ । ।<ref name=":0" />
   −
The Punya that is obtained by offering a cow to the guru that is the same Punya that one obtains by offering bhiksha to a sannyasi and brahmachari.<ref name=":15" />
+
kr̥tvaitadbalikarmaivaṁ atithiṁ pūrvaṁ āśayet । bhikṣāṁ ca bhikṣave dadyādvidhivadbrahmacāriṇe । । 3.94 । ।
   −
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । । ३.९९ । ।<ref name=":0" />
+
yatpuṇyaphalaṁ āpnoti gāṁ dattvā vidhivadguroḥ । tatpuṇyaphalaṁ āpnoti bhikṣāṁ dattvā dvijo gr̥hī । । 3.95 । ।</blockquote>It also specifies how a grhastha should honour a guest.<blockquote>संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । । ३.९९ । ।<ref name=":0" />
   −
A grhastha should honour a guest with seat, water and food as per his ability.<ref name=":15" />
+
saṁprāptāya tvatithaye pradadyādāsanodake । annaṁ caiva yathāśakti satkr̥tya vidhipūrvakam । । 3.99 । ।</blockquote>Meaning: A grhastha should honour a guest with seat, water and food as per his ability.
   −
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती । । ३.११६ । ।<ref name=":0" />
+
Infact, it is stated that a grhastha and his wife should partake of the food leftover after the worship of deities, rshis, human beings, ancestors and the deities of the house and after feeding the brahmana, atithi, relatives, etc.<ref name=":15" /><blockquote>भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती । । ३.११६ । ।
 
  −
After feeding the brahmana, atithi, relatives, etc. a grhastha and his wife should eat the leftover food.<ref name=":15" />
      
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ३.११७ । ।<ref name=":0" />
 
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ३.११७ । ।<ref name=":0" />
   −
A grhastha should partake of the food leftover after the worship of deities, rshis, human beings, ancestors and the deities of the house.<ref name=":15" />
+
bhuktavatsvatha vipreṣu sveṣu bhr̥tyeṣu caiva hi । bhuñjīyātāṁ tataḥ paścādavaśiṣṭaṁ tu dampatī । । 3.116 । ।
 
  −
गृहस्थलक्षणानि ॥ Qualities of a Grhastha
  −
 
  −
The Grhastha is the very heart of the society as everything depends on him.<ref name=":5" />
  −
 
  −
Mahabharata
  −
 
  −
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्। शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः॥ (Maha. Anush. Parv. 141.25)
     −
Maheshvara explains - Ahimsa (refraining from harming any being), speaking satya (truth), compassion towards all creatures, practicing shama (control of mind and indriyas or sense organs) and giving unto others as per one's capacity (dana) are the greatest dharmas to be followed by a grhastha.<ref name=":8" />
+
devānr̥ṣīnmanuṣyāṁśca pitr̥̄ngr̥hyāśca devatāḥ । pūjayitvā tataḥ paścādgr̥hasthaḥ śeṣabhugbhavet । । 3.117 । ।</blockquote>As everything depends on him, the Grhastha is rightly called the very heart of the society.<ref name=":5" />
 
== Grhastha Dharma Palana Phalam ==
 
== Grhastha Dharma Palana Phalam ==
 
'''Mahabharata''', Anushasana Parva, Danadharma upaparva contains the details about how a grhastha in different varnas should conduct themselves and the qualities that should be cultured by every grhastha in the Uma Maheshvara Samvada (Adhyayas 140-146).
 
'''Mahabharata''', Anushasana Parva, Danadharma upaparva contains the details about how a grhastha in different varnas should conduct themselves and the qualities that should be cultured by every grhastha in the Uma Maheshvara Samvada (Adhyayas 140-146).

Navigation menu