Changes

Jump to navigation Jump to search
Line 22: Line 22:     
== देव्याः स्वरूपम् ॥ Nature of Devi ==
 
== देव्याः स्वरूपम् ॥ Nature of Devi ==
The text begins with all the deities asking Devi about her true nature. They ask, <blockquote>काऽसि त्वं महादेवि ॥ १ ॥ kā'si tvaṁ mahādevi ॥ 1 ॥</blockquote>Meaning: Who are you, O great Goddess ?<ref name=":1" />
+
The text begins with all the deities asking Devi about her true nature. They ask, <blockquote>काऽसि त्वं महादेवि ॥१॥ kā'si tvaṁ mahādevi ॥1॥</blockquote>Meaning: Who are you, O great Goddess ?<ref name=":1" />
   −
As a reply to this, Devi expounds on her true form as follows. She says, <blockquote>अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च । अहमानन्दानानन्दाः विज्ञानाविज्ञानेऽहम् ।<ref name=":1" /> ब्रह्माब्रह्मणी वेदितव्ये । इत्याहाथर्वणी श्रुतिः ॥ २ ॥<ref name=":3">A.Mahadeva Sastri (1950), [https://archive.org/details/in.ernet.dli.2015.383591/page/n65/mode/2up?view=theater The Sakta Upanisads], Madras: The Adyar Library.</ref> अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।<ref name=":1" /> वेदोऽहमवेदोऽहम् । विद्याऽहमविद्याऽहम् । अजाऽहमनजाऽहम् । अधश्चोर्ध्वं च तिर्यक् चाहम् ॥ ३ ॥<ref name=":3" />
+
As a reply to this, Devi expounds on her true form as follows. She says, <blockquote>अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च । अहमानन्दानानन्दाः विज्ञानाविज्ञानेऽहम् ।<ref name=":1" /> ब्रह्माब्रह्मणी वेदितव्ये । इत्याहाथर्वणी श्रुतिः ॥२॥<ref name=":3">A.Mahadeva Sastri (1950), [https://archive.org/details/in.ernet.dli.2015.383591/page/n65/mode/2up?view=theater The Sakta Upanisads], Madras: The Adyar Library.</ref>  
   −
ahaṁ brahmasvarūpiṇī । mattaḥ prakr̥tipuruṣātmakaṁ jagacchūnyaṁ cāśūnyaṁ ca । ahamānandānānandāḥ vijñānāvijñāne'ham । brahmābrahmaṇī veditavye । ityāhātharvaṇī śrutiḥ ॥ 2 ॥ ahaṁ pañcabhūtānyapañcabhūtāni । ahamakhilaṁ jagat । vedo'hamavedo'ham । vidyā'hamavidyā'ham । ajā'hamanajā'ham । adhaścordhvaṁ ca tiryak cāham ॥ 3 ॥</blockquote>Meaning:  
+
अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।<ref name=":1" /> वेदोऽहमवेदोऽहम् । विद्याऽहमविद्याऽहम् । अजाऽहमनजाऽहम् । अधश्चोर्ध्वं च तिर्यक्<ref name=":3" /> चाहम् ॥३॥
 +
 
 +
ahaṁ brahmasvarūpiṇī । mattaḥ prakr̥tipuruṣātmakaṁ jagacchūnyaṁ cāśūnyaṁ ca । ahamānandānānandāḥ vijñānāvijñāne'ham । brahmābrahmaṇī veditavye । ityāhātharvaṇī śrutiḥ ॥2॥
 +
 
 +
ahaṁ pañcabhūtānyapañcabhūtāni । ahamakhilaṁ jagat । vedo'hamavedo'ham । vidyā'hamavidyā'ham । ajā'hamanajā'ham । adhaścordhvaṁ ca tiryak cāham ॥3॥</blockquote>Meaning:  
    
* I am of the nature of Brahman.  
 
* I am of the nature of Brahman.  
Line 39: Line 43:  
* Below and above and around am I.<ref name=":2" />
 
* Below and above and around am I.<ref name=":2" />
   −
== Text & Meaning ==
+
== देव्याः सर्वधारकत्वम् ॥ Devi as the Substratum of All ==
 +
Following the description of her true form, Devi is then described as the substratum of all. She says,
 +
 
 +
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभा बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ॥४॥
 +
 
 +
अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥५॥
 +
 
 +
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन् ॥६॥
 +
 
 +
मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स देवीपदमाप्नोति ॥७॥<ref name=":3" />
 +
 
 +
ahaṁ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ । ahaṁ mitrāvaruṇāvubhā bibharmyahamindrāgnī ahamaśvināvubhau ॥4॥
 +
 
 +
ahaṁ somaṁ tvaṣṭāraṁ pūṣaṇaṁ bhagaṁ dadhāmyaham । viṣṇumurukramaṁ brahmāṇamuta prajāpatiṁ dadhāmi ॥5॥
   −
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
+
ahaṁ dadhāmi draviṇaṁ haviṣmate suprāvye yajamānāya sunvate ahaṁ rāṣṭrī saṅgamanī vasūnāmahaṁ suve pitaramasya mūrdhan ॥6॥
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
  −
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ॥४॥ अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥५॥ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते
     −
अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन् ॥६॥ मम योनिरप्स्वन्तः समुद्रे य एवं वेद स देवीपदमाप्नोति ॥७॥<ref name=":3" />
+
mama yonirapsvantaḥ samudre ya evaṁ veda sa devīpadamāpnoti ॥7॥
    
Meaning: I move with Rudras and Vasus, with Adityas and Vishvedevas. Mitra and Varuna, Indra and Agni, I support and the two Ashvinas. I uphold Soma, Tvashtr, Pushan and Bhaga, The wide-stepping Vishnu, Brahma, Prajapati. To the zealous sacrificer offering oblation ANd pressing the Soma-juice do I grant wealth; I am the state, the Bringer of Wealth; Above it all, place I its protector. Who so knows my essence in the water of the inner sea, attains he the Goddess's abode.
 
Meaning: I move with Rudras and Vasus, with Adityas and Vishvedevas. Mitra and Varuna, Indra and Agni, I support and the two Ashvinas. I uphold Soma, Tvashtr, Pushan and Bhaga, The wide-stepping Vishnu, Brahma, Prajapati. To the zealous sacrificer offering oblation ANd pressing the Soma-juice do I grant wealth; I am the state, the Bringer of Wealth; Above it all, place I its protector. Who so knows my essence in the water of the inner sea, attains he the Goddess's abode.
Line 51: Line 66:  
The inner sea, antah samudra, is said to be the lotus of the heart in each living being; the divine essence present in it has been identified with mama yonih or svarupam.<ref name=":2" />
 
The inner sea, antah samudra, is said to be the lotus of the heart in each living being; the divine essence present in it has been identified with mama yonih or svarupam.<ref name=":2" />
    +
== Text & Meaning ==
 +
 +
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
 +
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
 
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
 
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
 
ते देवा अब्रुवन् ।
 
ते देवा अब्रुवन् ।

Navigation menu