Changes

Jump to navigation Jump to search
no edit summary
Line 149: Line 149:     
There also are certain therapies which mildly corelate with Daivavyapashraya chikitsa, like hypnotherapy, behavioural therapy, crystal therapy,reiki, pranic healing etc.
 
There also are certain therapies which mildly corelate with Daivavyapashraya chikitsa, like hypnotherapy, behavioural therapy, crystal therapy,reiki, pranic healing etc.
 +
 +
== Disease wise daivavyapashraya chikitsa ==
 +
सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||
 +
 +
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|
 +
 +
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||
 +
 +
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|
 +
 +
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||
 +
 +
गङ्गां मरुद्गणांश्चेष्ट्या [१] पूजयञ्जयति ज्वरान्|
 +
 +
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||
 +
 +
ब्रह्मचर्येण तपसा सत्येन नियमेन च|
 +
 +
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||
 +
 +
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च|
    
== References ==
 
== References ==
 
[[Category:Ayurveda]]
 
[[Category:Ayurveda]]
1,214

edits

Navigation menu