Changes

Jump to navigation Jump to search
Line 262: Line 262:  
: आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १,२२३.१७ ॥ तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.१८ ॥  दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् । कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.१९ ॥  ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च । माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.२० ॥ पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने । (Garu. Pura. 1.223.17-20)<ref>Garuda Purana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8%E0%A5%A9 Acharakanda Adhyaya 223])</ref>
 
: आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १,२२३.१७ ॥ तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.१८ ॥  दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् । कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.१९ ॥  ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च । माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.२० ॥ पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने । (Garu. Pura. 1.223.17-20)<ref>Garuda Purana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8%E0%A5%A9 Acharakanda Adhyaya 223])</ref>
 
:ādyaṁ sanatkumārōktaṁ nārasiṁhamathāparam ॥ 1,223.17 ॥  tr̥tīyaṁ skāndamuddiṣṭaṁ kumārēṇa tu bhāṣitam । caturthaṁ śivadharmākhyaṁ syānnandīśvarabhāṣitam ॥ 1,223.18 ॥  durvāsasōktamāścaryaṁ nāradōktamataḥ param । kāpilaṁ vāmanañcaiva tathaivōśanasēritam ॥ 1,223.19 ॥  brahmāṇḍaṁ vāruṇañcātha kālikāhvayamēva ca । māhēśvaraṁ tathā sāmbamēvaṁ sarvārthasañcayam । parāśarōktamaparaṁ mārīcaṁ bhārgavāhvayam ॥ 1,223.20 ॥ purāṇaṁ dharmaśāstrañca vēdāstvaṅgāni yanmunē । (Garu. Pura. 1.223.17-20)
 
:ādyaṁ sanatkumārōktaṁ nārasiṁhamathāparam ॥ 1,223.17 ॥  tr̥tīyaṁ skāndamuddiṣṭaṁ kumārēṇa tu bhāṣitam । caturthaṁ śivadharmākhyaṁ syānnandīśvarabhāṣitam ॥ 1,223.18 ॥  durvāsasōktamāścaryaṁ nāradōktamataḥ param । kāpilaṁ vāmanañcaiva tathaivōśanasēritam ॥ 1,223.19 ॥  brahmāṇḍaṁ vāruṇañcātha kālikāhvayamēva ca । māhēśvaraṁ tathā sāmbamēvaṁ sarvārthasañcayam । parāśarōktamaparaṁ mārīcaṁ bhārgavāhvayam ॥ 1,223.20 ॥ purāṇaṁ dharmaśāstrañca vēdāstvaṅgāni yanmunē । (Garu. Pura. 1.223.17-20)
According to Garuda Purana,
+
According to Garuda Purana, {{columns-list|colwidth=15em|style=width: 600px; font-style: italic;|
 
+
* [[Sanathkumara Purana]]
Some Upa-puranas are: Sanat-kumara, Narasimha, Brihan-naradiya, Siva-rahasya, Durvasa, Kapila, Vamana, Bhargava, Varuna, Kalika, Samba, Nandi, Surya, Parasara, Vasishtha, Devi-Bhagavata, Ganesa, Mudgala, and Hamsa. The Ganesa and Mudgala Puranas are sectarian Upa-puranas devoted to Ganesha.<ref name=":022" />
+
* [[Narasimha Purana]]
 +
* [[Skanda Purana]]
 +
* [[Siva Purana]]
 +
* [[Bhagavata Purana]]
 +
* [[Narada Purana]]
 +
* [[Markandeya Purana]]
 +
* [[Agni Purana]]
 +
* [[Bhavishya Purana]]
 +
* [[Brahma Vaivarta Purana]]
 +
* [[Linga Purana]]
 +
* [[Varaha Purana]]
 +
* [[Skanda Purana]]
 +
* [[Vamana Purana]]
 +
* [[Kurma Purana]]
 +
* [[Matsya Purana]]
 +
* [[Garuda (Suparna) Purana]]
 +
* [[Brahmanda Purana]]
 +
}} Some Upa-puranas are: Sanat-kumara, Narasimha, Brihan-naradiya, Siva-rahasya, Durvasa, Kapila, Vamana, Bhargava, Varuna, Kalika, Samba, Nandi, Surya, Parasara, Vasishtha, Devi-Bhagavata, Ganesa, Mudgala, and Hamsa. The Ganesa and Mudgala Puranas are sectarian Upa-puranas devoted to Ganesha.<ref name=":022" />
    
==== Sthala Puranas ====
 
==== Sthala Puranas ====

Navigation menu