Changes

Jump to navigation Jump to search
Line 259: Line 259:     
==== Upapuranas ====
 
==== Upapuranas ====
The Upa-puranas are similar to the 18 mahapuranas given by Maharshi Vyasa and they are written by many different seers.  
+
The Upa-puranas are similar in content to the 18 mahapuranas given by Maharshi Vyasa and they are written by many different seers.  
: आद्यं सनत्कुमारोक्तं नारसिंहमतः परम्२ । तृतीयं वायवीयञ्च ३ कुमारेणानुभाषितम् । चतुर्थं शिवधर्माख्यं ४ साक्षान्नन्दीश भाषितम् । दुर्वासोक्तमाश्चर्य्यं ५ नारदीयमतः परम् नन्दिकेश्वरयुग्मञ्च७, ८ थैवोशनसेरितम् ९, कापिलं वारुणं १० शाम्बं ११ कालिकाह्वयमेव च १२ । माहेश्वरं १३ तथा पाद्मं १४ दैवं १५ सर्व्वार्थसाधकम् पराशरोक्तमपरं १६ मारीचं १७ भास्कराह्वयम् १८ मल० कूर्मपु०
+
: आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १,२२३.१७ ॥ तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.१८ ॥  दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् । कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.१९ ॥  ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च । माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.२० ॥ पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने । (Garu. Pura. 1.223.17-20)<ref>Garuda Purana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8%E0%A5%A9 Acharakanda Adhyaya 223])</ref>
According to  
+
:ādyaṁ sanatkumārōktaṁ nārasiṁhamathāparam ॥ 1,223.17 ॥  tr̥tīyaṁ skāndamuddiṣṭaṁ kumārēṇa tu bhāṣitam । caturthaṁ śivadharmākhyaṁ syānnandīśvarabhāṣitam ॥ 1,223.18 ॥  durvāsasōktamāścaryaṁ nāradōktamataḥ param । kāpilaṁ vāmanañcaiva tathaivōśanasēritam ॥ 1,223.19 ॥  brahmāṇḍaṁ vāruṇañcātha kālikāhvayamēva ca । māhēśvaraṁ tathā sāmbamēvaṁ sarvārthasañcayam parāśarōktamaparaṁ mārīcaṁ bhārgavāhvayam ॥ 1,223.20 ॥ purāṇaṁ dharmaśāstrañca vēdāstvaṅgāni yanmunē (Garu. Pura. 1.223.17-20)
 +
According to Garuda Purana, 
    
Some Upa-puranas are: Sanat-kumara, Narasimha, Brihan-naradiya, Siva-rahasya, Durvasa, Kapila, Vamana, Bhargava, Varuna, Kalika, Samba, Nandi, Surya, Parasara, Vasishtha, Devi-Bhagavata, Ganesa, Mudgala, and Hamsa. The Ganesa and Mudgala Puranas are sectarian Upa-puranas devoted to Ganesha.<ref name=":022" />
 
Some Upa-puranas are: Sanat-kumara, Narasimha, Brihan-naradiya, Siva-rahasya, Durvasa, Kapila, Vamana, Bhargava, Varuna, Kalika, Samba, Nandi, Surya, Parasara, Vasishtha, Devi-Bhagavata, Ganesa, Mudgala, and Hamsa. The Ganesa and Mudgala Puranas are sectarian Upa-puranas devoted to Ganesha.<ref name=":022" />

Navigation menu