Changes

Jump to navigation Jump to search
Adding content and editing
Line 1: Line 1: −
{{StubArticle}}
+
== परिचयः ॥ Introduction ==
 +
 
 +
== व्युत्पत्तिः ॥ Etymology ==
 +
Shabdakalpadruma quotes the definition of Bhakti as given in the Shandilya Bhakti Sutras. It says,
 +
 
 +
अथातो भक्तिजिज्ञासा । सा परानुरक्तिरीश्वरे ।
 +
 
 +
Meaning: Now, then, enquiry into the Doctrine of Devotion. The primary devotion is the attachment to Ishvara.
 +
 
 +
उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥
 +
 
 +
यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥”
 +
 
 +
प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥
    
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
 
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
    
श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
 
श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
 +
 +
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥
 +
 +
Meaning: He who serves me with unswerving devotion, thoroughly passing beyond the Gunas (viz.Satva, rajas and tamas), is fit for becoming Brahman.
 +
 +
The Lord himself has declared that devotion to Himself is the means of emancipation characterised as the attainment of the Bliss of Brahman, consequent on the disappearance of the Antah-karana, the inner sense, composed of the three Gunas. (https://ia802606.us.archive.org/24/items/Sacred_Books_of_the_Hindus/SBH%2007%20-%20Bhakti%20Ratnavali%20of%20Vishnu%20Puri,%20Narada%20&%20Sandilya%20Bhakti%20Sutras%20English%20Translation%201912.pdf)
    
== भक्तः || Bhakta ==
 
== भक्तः || Bhakta ==
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥

Navigation menu