Changes

Jump to navigation Jump to search
Creating a place holder - needs citations and editing
{{StubArticle}}

भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।

श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।

== भक्तः || Bhakta ==
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥

Navigation menu