Changes

Jump to navigation Jump to search
Adding content with reference
Line 1: Line 1: −
अनेकम् अन्यपदार्थे (2-2-24)
+
== अनेकम् अन्यपदार्थे (2-2-24) ==
 
   
The समास happenning between सुबन्त-पदऽ where the meaning of the समस्तपद is other than the meaning of the participating सुबन्तऽ is called बहुब्रीहि-समास.
 
The समास happenning between सुबन्त-पदऽ where the meaning of the समस्तपद is other than the meaning of the participating सुबन्तऽ is called बहुब्रीहि-समास.
   Line 21: Line 20:  
उद्धृतः ओदनः यस्मात् पात्रात् तत् पात्रम् => उद्धृतोदनम्
 
उद्धृतः ओदनः यस्मात् पात्रात् तत् पात्रम् => उद्धृतोदनम्
   −
वीराः पुरुषाः यस्मिन् देशे सः देशः => वीरपुरुषः
+
वीराः पुरुषाः यस्मिन् देशे सः देशः => वीरपुरुषः<ref name=":0">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 74: Line 73:  
गदा पाणौ यस्य नारायणस्य सः नारायणः => गदापाणिः
 
गदा पाणौ यस्य नारायणस्य सः नारायणः => गदापाणिः
   −
भाले चन्द्रः यस्य गणेशः सः गणेशः =>भालचन्द्रः
+
भाले चन्द्रः यस्य गणेशः सः गणेशः =>भालचन्द्रः<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 92: Line 91:     
4. चन्द्रः मौलौ यस्य रुद्रस्य सः रुद्रः  4. शस्त्रं पाणौ येषां सैनिकानां ते
 
4. चन्द्रः मौलौ यस्य रुद्रस्य सः रुद्रः  4. शस्त्रं पाणौ येषां सैनिकानां ते
 +
 +
== Bahuvrihi v/s Tatpurusha ==
 +
Recognizing Bahuvriihi vs Tatpurusha samaasa
 +
 +
• Consider
 +
 +
• "विष्णुः(१) पीताम्बरे(२) धारयति” (Vishnu wears a yellow robe)
 +
 +
• पीतम्(१) अम्बरं(१) तद्(२) => पीताम्बरम्(२) => विशेषणपूर्वपद-कर्मधारय-तत्पुरुष-समासः।
 +
 +
• पीताम्बर here refers to अम्बर itself (उत्तरपदार्थप्रधान) - it is not in समानाधिकरण with विष्णु
 +
 +
• The लिङ्ग is नियतलिङ्ग and that of अम्बर (नपुं.)
 +
 +
• Another example: "विष्णोः(६) पीताम्बर(१) शोभनम् (अस्ति)" (Vishnu’s yellow robe is beautiful)
 +
 +
• Versus...
 +
 +
• "विष्णुः(१) पीताम्बरः(१) (अस्ति)" (Vishnu is one who wears a yellow robe)
 +
 +
• पीतम् (१) अम्बरं (१) यस्य (६) सः(१) => पीताम्बरः(१) => बहुव्रीहि-समासः।
 +
 +
• पीताम्बर here refers to neither पीत nor अम्बर but विष्णु (अन्यपदार्थप्रधान) - and it is in समानाधिकरण with विष्णु
 +
 +
• The लिङ्ग is विशेष्यनिघ्र and that of विष्णु due to समानाधिकरण
 +
 +
• Another example: "विष्णवे(४) पीताम्बराय(४) नमः(१) (अस्तु)" (Greetings to Vishnu who wears a yellow robe)<ref name=":1">Amit Rao, Bahuvrihi Samasa Review, Vidyasvam.</ref>
 +
 +
== सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana ==
 +
 +
=== Example 1. ===
 +
इक्ष्वाकुवंशप्रभवो  रामो नाम जनैः श्रुतः ।
 +
 +
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ||८||
 +
 +
=> पदच्छेदः
 +
 +
इक्ष्वाकुवंशप्रभवः , रामः, नाम, जनैः, श्रुतः,
 +
 +
नियतात्मा , महावीर्यः , द्युतिमान, धृतिमान्, वशी। 
 +
 +
=> बहुव्रीहिसमासाः
 +
 +
इक्ष्वाकुवंशप्रभवः, नियतात्मा, महावीर्यः -
 +
 +
विग्रहवाक्यम् किम्? प्रकार: कः? (Expansion/type?)
 +
 +
==== Solution 1. ====
 +
समस्तपदम् = '''इक्ष्वाकुवंशप्रभवः''' (पुं. १,१) [=रामः]। प्रातिपदिके = इक्ष्वाकु, वंश, प्रभव।
 +
 +
विग्रहवाक्यम् = इक्ष्वाकोः वंशः इक्ष्वाकुवंशः ('''षष्ठीतत्पुरुषः''')।
 +
 +
इक्ष्वाकुवंशः प्रभवः यस्य सः इक्ष्वाकुवंशप्रभवः ('''बहुव्रीहिः''')।
 +
 +
समस्तपदम् = नियतात्मा(पुं. १,१) [=रामः]। प्रातिपदिके = नियत, आत्मा।
 +
 +
विग्रहवाक्यम् = नियतः आत्मा यस्य सः नियतात्मा ('''बहुब्रीहिः''')।
 +
 +
समस्तपदम् = '''महावीर्यः''' (पुं. १,१) [=रामः]। प्रातिपदिके = महद्, वीर्य।
 +
 +
विग्रहवाक्यम् = महद् वीर्यं यस्य सः महावीर्यः ('''बहुव्रीहिः''')।
 +
 +
=== Example 2. ===
 +
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।
 +
 +
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।।१६।। 
 +
 +
=> पदच्छेदः
 +
 +
आर्यः, सर्वसमः, च, एव, सदा, एकप्रियदर्शनः ,
 +
 +
स, च, सर्वगुणोपेतः, कौसल्यानन्दवर्धनः।
 +
 +
=> बहुव्रीहिसमासाः
 +
 +
एकप्रियदर्शनः -
 +
 +
विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)
 +
 +
==== Solution 2. ====
 +
समस्तपदम् = '''एकप्रियदर्शनः''' (पुं. १, १) [=रामः]।
 +
 +
प्रातिपदिके = एक, प्रिय, दर्शन।
 +
 +
विग्रहवाक्यम् = एकं (केवलं) प्रियम् एकप्रियम् ('''कर्मधारयः)'''।
 +
 +
एकप्रियं दर्शनं यस्य सः एकप्रियदर्शनः ('''बहुव्रीहिः''')।
 +
 +
He whose sight is only pleasing.
 +
 +
अथवा
 +
 +
प्रियं दर्शनं यस्य सः प्रियदर्शनः ('''बहुव्रीहिः''')।
 +
 +
एकः (अनन्यः) प्रियदर्शनः एकप्रियदर्शनः ('''कर्मधारयः''')।
 +
 +
Unique one whose sight is pleasing.
 +
 +
=== Example 3. ===
 +
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिबर्हणः।
 +
 +
विपुलांसो महाबाहु: कंबुग्रीवो महाहनुः ।।९।। 
 +
 +
=> पदच्छेदः
 +
 +
बुद्धिमान्, नीतिमान्, वाग्मी, श्रीमान्, शत्रुनिबर्हणः, विपुलांसः , महाबाहुः , कंबुग्रीवः , महाहनुः ।
 +
 +
=> बहुव्रीहिसमासाः
 +
 +
विपुलांसः, महाबाहुः, कंबुग्रीवः, महाहनुः-
 +
 +
विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)
 +
 +
==== Solution 3. ====
 +
समस्तपदम = '''विपुलांसः''' (पुं.१,१) [=रामः]। प्रातिपदिके = विपुल,अंस।
 +
 +
विग्रहवाक्यम् = विपुलौ अंसौ यस्य सः विपुलांसः। ('''बहुव्रीहिः''')।
 +
 +
समस्तपदम् = '''महाबाहुः''' (पुं.१,१) [-रामः]। प्रातिपदिके = महद्, बाहु।
 +
 +
विग्रहवाक्यम् = महान्तौ बाहू यस्य सः महाबाहुः। ('''बहुव्रीहिः)'''।
 +
 +
समस्तपदम् = '''कंबुग्रीवः''' (पुं. १,१) [ रामः] | प्रातिपदिके = कंबु, ग्रीवा।
 +
 +
विग्रहवाक्यम् = कम्बुः इव ग्रीवा यस्य सः कम्बुग्रीवः। ('''बहुव्रीहिः)'''।
 +
 +
समस्तपदम् = '''महाहनुः''' (पुं.१,१) [=रामः]। प्रातिपदिके = महद्, हनु।
 +
 +
विग्रहवाक्यम् = महान् हनुः यस्य सः महाहनुः। ('''बहुव्रीहिः''')।<ref name=":1" />
 +
 +
== बहुव्रीहिसमासः - a few more examples... ==
 +
{| class="wikitable"
 +
|+बहुव्रीहिसमासः - a few more examples...<ref name=":1" />
 +
!समस्तपदम्
 +
!न्वयः/सन्दर्भः
 +
!विग्रहवाक्यम्
 +
|-
 +
|राजीवलोचनः
 +
|... रामः
 +
|राजीवम् इव लोचने यस्य सः राजीवलोचनः ।
 +
|-
 +
|जितक्रोधः
 +
|... रामः
 +
|जितः क्रोधः येन सः जितक्रोधः ।
 +
|-
 +
|जातरोषस्य
 +
|कस्य ... संयुगे देवाः बिभ्यति
 +
|जातः रोषः यस्मिन् सः जातरोषः । तस्य ।
 +
|-
 +
|बहूदकाः
 +
|ते ... नदीः तीर्त्वा
 +
|बहूनि उदकानि यासु ताः बहूदकाः (नद्यः) ।
 +
|-
 +
|महातेजाः
 +
|... रामः
 +
|महद् तेजः यस्य सः महातेजाः ।
 +
|-
 +
|वसिष्ठप्रमुखैः
 +
|... द्विजैः राज्याय नियुज्यमानः भरतः
 +
|वसिष्ठः प्रमुखः येषां ते वसिष्ठप्रमुखाः । तैः वसिष्ठप्रमुखैः ।
 +
|}
 +
 +
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu