Changes

Jump to navigation Jump to search
m
Text replacement - "spiritual" to "adhyatmik"
Line 9: Line 9:  
For eg. The aspirant should select a secluded spot where there is no likelihood of disturbance. He should arrange his meditation seat properly and sit in a comfortable posture, with the head, neck and spine erect but not tensed. He should fix his purified mind on the Atman by concentrating between the eyebrows or on the tip of the nose, etc.  
 
For eg. The aspirant should select a secluded spot where there is no likelihood of disturbance. He should arrange his meditation seat properly and sit in a comfortable posture, with the head, neck and spine erect but not tensed. He should fix his purified mind on the Atman by concentrating between the eyebrows or on the tip of the nose, etc.  
   −
In fact, even the practice of Brahmacharya is considered absolutely necessary if one wishes to succeed in meditation. For, the conservation and transformation of the vital fluid into spiritual energy gives immense power of concentration. Similarly, fearlessness, too, is an essential quality on the path of supreme realisation. Rather, faith in the sustaining protection and Grace of God is prerequisite.
+
In fact, even the practice of Brahmacharya is considered absolutely necessary if one wishes to succeed in meditation. For, the conservation and transformation of the vital fluid into adhyatmik energy gives immense power of concentration. Similarly, fearlessness, too, is an essential quality on the path of supreme realisation. Rather, faith in the sustaining protection and Grace of God is prerequisite.
    
The aspirant is also advised to practise moderation in his daily habits—in eating, sleeping, recreation, etc. Extremes are to be avoided because they hinder the practice of meditation. By living a life of such moderation, and gathering up all his forces and directing them towards meditation upon the Atman, the aspirant gradually transcends the senses and intellect and merges himself in the blissful Atman. Once attained, he finds that the bliss of the Atman is incomparable, that there is no gain greater than the Self. And having thus reached perfect union with the Self, the Yogi no more descends into ignorance or delusion and does not relish any more the pleasures of the senses.  
 
The aspirant is also advised to practise moderation in his daily habits—in eating, sleeping, recreation, etc. Extremes are to be avoided because they hinder the practice of meditation. By living a life of such moderation, and gathering up all his forces and directing them towards meditation upon the Atman, the aspirant gradually transcends the senses and intellect and merges himself in the blissful Atman. Once attained, he finds that the bliss of the Atman is incomparable, that there is no gain greater than the Self. And having thus reached perfect union with the Self, the Yogi no more descends into ignorance or delusion and does not relish any more the pleasures of the senses.  
Line 157: Line 157:     
'''अर्जुन उवाच'''
 
'''अर्जुन उवाच'''
 +
 +
arjuna uvāca
    
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥
 
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥
 +
 +
yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām ॥ 6- 33॥
    
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६- ३४॥
 
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६- ३४॥
 +
 +
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣkaram ॥ 6- 34॥
    
'''श्रीभगवानुवाच'''
 
'''श्रीभगवानुवाच'''
 +
 +
śrī-bhagavān uvāca
    
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥
 
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥
 +
 +
asaṁśayaṁ mahā-bāho mano durnigrahaṁ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 6- 35॥
    
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६- ३६॥
 
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६- ३६॥
 +
 +
asaṁyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ ॥ 6- 36॥
    
'''अर्जुन उवाच'''
 
'''अर्जुन उवाच'''
 +
 +
arjuna uvāca
    
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६- ३७॥
 
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६- ३७॥
 +
 +
ayatiḥ śraddhayopeto yogāc calita-mānasaḥ aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥ 6- 37॥
    
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६- ३८॥
 
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६- ३८॥
 +
 +
kaccin nobhaya-vibhraṣṭaś chinnābhram iva naśyati apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi ॥ 6- 38॥
    
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६- ३९॥
 
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६- ३९॥
 +
 +
etan me saṁśayaṁ kṛṣṇa chettum arhasy aśeṣataḥ tvad-anyaḥ saṁśayasyāsya chettā na hy upapadyate ॥ 6- 39॥
    
'''श्रीभगवानुवाच'''
 
'''श्रीभगवानुवाच'''
 +
 +
śrī-bhagavān uvāca
    
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६- ४०॥
 
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६- ४०॥
 +
 +
pārtha naiveha nāmutra vināśas tasya vidyate na hi kalyāṇa-kṛt kaścid durgatiṁ tāta gacchati ॥ 6- 40॥
    
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६- ४१॥
 
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६- ४१॥
 +
 +
prāpya puṇya-kṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ śucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo ’bhijāyate ॥ 6- 41॥
    
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६- ४२॥
 
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६- ४२॥
 +
 +
atha vā yoginām eva kule bhavati dhīmatām etad dhi durlabha-taraṁ loke janma yad īdṛśam ॥ 6- 42॥
    
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६- ४३॥
 
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६- ४३॥
 +
 +
tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana ॥ 6- 43॥
    
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६- ४४॥
 
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६- ४४॥
 +
 +
pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ jijñāsur api yogasya śabda-brahmātivartate ॥ 6- 44॥
    
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६- ४५॥
 
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६- ४५॥
 +
 +
prayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ aneka-janma-saṁsiddhas tato yāti parāṁ gatim ॥ 6- 45॥
    
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६- ४६॥
 
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६- ४६॥
 +
 +
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ॥ 6- 46॥
    
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६- ४७॥
 
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६- ४७॥
 +
 +
yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ ॥ 6- 47॥
    
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥

Navigation menu