Changes

Jump to navigation Jump to search
3,637 bytes added ,  16:54, 11 August 2021
Line 68: Line 68:     
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||  
 
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||  
 +
 +
Selection of suitable ahara for health and wellbeing
 +
 +
देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः [१] सम्यक्, सर्वातियोगसन्धारणम्, असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते||८|| (Cha.Sha.6.8)
    
== Viruddha ahara ==
 
== Viruddha ahara ==
Line 189: Line 193:     
आहारस्य मांससर्पिरादेः,
 
आहारस्य मांससर्पिरादेः,
 +
 +
Ahara as one of the balavruddhikara bhava
 +
 +
बलवृद्धिकरास्त्विमे भावा भवन्ति|
 +
 +
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसम्पच्च, आहारसम्पच्च, शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३|| (Cha.Sha. 6.13)
    
== Function or role of ahara in sharira vruddhi ==
 
== Function or role of ahara in sharira vruddhi ==
Line 210: Line 220:     
यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| 25.34
 
यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| 25.34
 +
 +
Ahara as one of the Shariravruddhikara bhavas
 +
 +
कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे [१] भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति||१२|| (Cha.Sha 6.12)
 +
 +
आहारसौष्ठवमिति आहारसम्पत्|
    
=== Factors affecting effect of Ahara on body ===
 
=== Factors affecting effect of Ahara on body ===
Line 359: Line 375:     
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
 
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
 +
 +
=== Aharaparinamakara bhava ===
 +
आहारपरिणामकरास्त्विमे भावा भवन्ति|
 +
 +
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति [१] ||१४|| (Cha.Sha.6.14)
 +
 +
समयोग इति आहारस्य प्रकृत्याद्यष्टाहारविधिविशेषायतनसम्यग्योगः||१४||
 +
 +
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
 +
 +
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
 +
 +
=== Significance of proper digestion of food to obtain good health, strength and long life ===
 +
परिणमतस्त्वाहारस्य [१] गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम्||१६|| (cha.Sha.6.16)
 +
 +
शरीरगुणाः [१] पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः, प्रसादभूताश्च|
 +
 +
तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः| cha sha 6.17
    
== Ahara sara and mala ==
 
== Ahara sara and mala ==
1,214

edits

Navigation menu