Line 68:
Line 68:
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||
+
+
Selection of suitable ahara for health and wellbeing
+
+
देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः [१] सम्यक्, सर्वातियोगसन्धारणम्, असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते||८|| (Cha.Sha.6.8)
== Viruddha ahara ==
== Viruddha ahara ==
Line 189:
Line 193:
आहारस्य मांससर्पिरादेः,
आहारस्य मांससर्पिरादेः,
+
+
Ahara as one of the balavruddhikara bhava
+
+
बलवृद्धिकरास्त्विमे भावा भवन्ति|
+
+
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसम्पच्च, आहारसम्पच्च, शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३|| (Cha.Sha. 6.13)
== Function or role of ahara in sharira vruddhi ==
== Function or role of ahara in sharira vruddhi ==
Line 210:
Line 220:
यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| 25.34
यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| 25.34
+
+
Ahara as one of the Shariravruddhikara bhavas
+
+
कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे [१] भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति||१२|| (Cha.Sha 6.12)
+
+
आहारसौष्ठवमिति आहारसम्पत्|
=== Factors affecting effect of Ahara on body ===
=== Factors affecting effect of Ahara on body ===
Line 359:
Line 375:
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
+
+
=== Aharaparinamakara bhava ===
+
आहारपरिणामकरास्त्विमे भावा भवन्ति|
+
+
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति [१] ||१४|| (Cha.Sha.6.14)
+
+
समयोग इति आहारस्य प्रकृत्याद्यष्टाहारविधिविशेषायतनसम्यग्योगः||१४||
+
+
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
+
+
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
+
+
=== Significance of proper digestion of food to obtain good health, strength and long life ===
+
परिणमतस्त्वाहारस्य [१] गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम्||१६|| (cha.Sha.6.16)
+
+
शरीरगुणाः [१] पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः, प्रसादभूताश्च|
+
+
तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः| cha sha 6.17
== Ahara sara and mala ==
== Ahara sara and mala ==