Difference between revisions of "Adiparva Adhyaya 9 (आदिपर्वणि अध्यायः ९)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "सौतिरुवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुरुश्चुक...")
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।
 
  
रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1
 
  
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।
 
  
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2
+
सौतिरुवाच
 
+
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।
+
रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1
 
+
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3
+
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2
 
+
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।
+
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3
 
+
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4
+
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4
 
+
यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।
यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।
+
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5
 
+
(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5
+
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)
 
+
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।
(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।
+
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6
 
+
देवदूत उवाच
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)
+
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।
 
+
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।
+
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।
 
+
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6
+
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।
 
+
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9
देवदूत उवाच
+
रुरुरुवाच
 
+
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।
+
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10
 
+
देवदूत उवाच
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7
+
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।
 
+
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।
+
रुरुरुवाच  
 
+
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8
+
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12
 
+
सौतिरुवाच
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।
+
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।
 
+
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9
+
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।
 
+
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14
रुरुरुवाच
+
धर्मराज उवाच
 
+
प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।
+
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15
 
+
सौतिरुवाच
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10
+
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।
 
+
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16
देवदूत उवाच
+
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।
 
+
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।
+
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।
 
+
विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11
+
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।
 
+
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19
रुरुरुवाच
+
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।
 
+
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।
+
स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।
 
+
शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12
+
तत उद्यम्य दण्डं स कालदण्डोपमं तदा।
 
+
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22
सौतिरुवाच
+
नापराध्यामि ते किंचिदहमद्य तपोधन।
 
+
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥
 
+
[[:Category:Ruru|''Ruru'']] [[:Category:Pramdvara|''Pramdvara'']] [[:Category:alive|''alive'']]
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13
+
[[:Category:coming alive|''coming alive'']] [[:Category:anger|''anger'']] [[:Category:snake|''snake'']] 
 
+
[[:Category:anger over snake|''anger over snake'']]  [[:Category:sarp|''sarp'']]
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।
+
[[:Category:रुरु|''रुरु'']] [[:Category:प्रमद्वरा|''प्रमद्वरा'']] [[:Category:पुनर्जन्म|''पुनर्जन्म'']] [[:Category:प्रमद्वराका पुनर्जन्म|''प्रमद्वराका पुनर्जन्म'']]
 
+
[[:Category:प्रमद्वराका पुनर्जीवित होना|''प्रमद्वराका पुनर्जीवित होना'']] [[:Category:पुनर्जीवित|''पुनर्जीवित'']]
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14
+
[[:Category:सर्पक्रोध|''सर्पक्रोध'']] [[:Category:रुरुका सर्पक्रोध|''रुरुका सर्पक्रोध'']]
 
 
धर्मराज उवाच
 
 
 
प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।
 
 
 
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15
 
 
 
सौतिरुवाच
 
 
 
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।
 
 
 
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16
 
 
 
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।
 
 
 
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17
 
 
 
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।
 
 
 
विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18
 
 
 
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।
 
 
 
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19
 
 
 
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।
 
 
 
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20
 
 
 
स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।
 
 
 
शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21
 
 
 
तत उद्यम्य दण्डं स कालदण्डोपमं तदा।
 
 
 
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22
 
 
 
नापराध्यामि ते किंचिदहमद्य तपोधन।
 
 
 
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23
 
 
 
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥
 

Latest revision as of 17:23, 16 August 2019



सौतिरुवाच
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।
रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4
यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5
(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6
देवदूत उवाच
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9
रुरुरुवाच
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10
देवदूत उवाच
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11
रुरुरुवाच 
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12
सौतिरुवाच
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14
धर्मराज उवाच
प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15
सौतिरुवाच
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।
विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20
स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।
शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21
तत उद्यम्य दण्डं स कालदण्डोपमं तदा।
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22
नापराध्यामि ते किंचिदहमद्य तपोधन।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥
Ruru Pramdvara alive
coming alive anger snake   
anger over snake  sarp
रुरु प्रमद्वरा पुनर्जन्म प्रमद्वराका पुनर्जन्म
प्रमद्वराका पुनर्जीवित होना पुनर्जीवित
सर्पक्रोध रुरुका सर्पक्रोध