Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।
     −
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1
     −
धर्मे प्रयतमानस्य सत्यं च वदतः समम्।
+
सौतिरुवाच
 
+
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2
+
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1
 
+
धर्मे प्रयतमानस्य सत्यं च वदतः समम्।
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथावदेत्।
+
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2
 
+
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथावदेत्।
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ 1-7-3
+
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ 1-7-3
 
+
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।
+
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4
 
+
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4
+
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5
 
+
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु।
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।
+
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6
 
+
वेदोक्तेन विधानेन मयि यद्धूयते हविः।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5
+
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7
 
+
आपो देवगणाः सर्वे आपः पितृगणास्तथा।
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु।
+
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8
 
+
देवताः पितरस्तस्मात्पितरश्चापि देवताः।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6
+
एकीभूताश्च दृश्यन्ते[पूज्यन्ते] पृथक्त्वेन च पर्वसु॥ 1-7-9
 
+
देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्।
वेदोक्तेन विधानेन मयि यद्धूयते हविः।
+
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10
 
+
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7
+
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11
 
+
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्।
आपो देवगणाः सर्वे आपः पितृगणास्तथा।
+
सौतिरुवाच
 
+
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥ 1-7-12
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8
+
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।
 
+
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13
देवताः पितरस्तस्मात्पितरश्चापि देवताः।
+
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।
 
+
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः॥ 1-7-14
एकीभूताश्च दृश्यन्ते[पूज्यन्ते] पृथक्त्वेन च पर्वसु॥ 1-7-9
+
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः।
 
+
विधद्ध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15
देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्।
+
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।
 
+
अग्नेरावेदयञ्छापं क्रियासंहारमेव च॥ 1-7-16
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10
+
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।
 
+
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥ 1-7-17
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।
+
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति।
 
+
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11
+
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।
 
+
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्।
+
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।
 
+
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20
सौतिरुवाच
+
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशन।
 
+
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥ 1-7-12
+
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।
 
+
अपाने ह्यर्चिषो यास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्॥ 1-7-22
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।
+
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।
 
+
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13
+
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।
 
+
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।
+
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।
 
+
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः॥ 1-7-14
+
सौतिरुवाच
 
+
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः।
+
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26
 
+
देवर्षयः च मुदितास्ततो जग्मुर्यथागतम्।
विधद्ध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15
+
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27
 
+
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।
+
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28
 
+
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।
अग्नेरावेदयञ्छापं क्रियासंहारमेव च॥ 1-7-16
+
एवमेष पुरावृत्त इतिहासोऽग्निशापजः।
 
+
पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥ 1-7-29
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥ 7 ॥
 
+
[[:Category:Agnidev|''Agnidev'']] [[:Category:sacrifice|''sacrifice'']] [[:Category:withdraw|''withdraw'']]
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥ 1-7-17
+
[[:Category:anger|''anger'']] [[:Category:curse|''curse'']] [[:Category:Shaap|''Shaap'']] [[:Category:limit|''limit'']]
 
+
[[:Category:Bhrigu|''Bhrigu'']] [[:Category:Brahma|''Brahma'']] [[:Category:pleases|''pleases'']]
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति।
+
[[:Category:शाप|''शाप'']] [[:Category:कुपित|''कुपित'']] [[:Category:अदृश्य|''अदृश्य'']] [[:Category:ब्रह्मा|''ब्रह्मा'']]
 
+
[[:Category:संकुचित|''संकुचित'']] [[:Category:प्रसन्न|''प्रसन्न'']]
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18
  −
 
  −
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।
  −
 
  −
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19
  −
 
  −
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।
  −
 
  −
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20
  −
 
  −
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशन।
  −
 
  −
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21
  −
 
  −
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।
  −
 
  −
अपाने ह्यर्चिषो यास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्॥ 1-7-22
  −
 
  −
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।
  −
 
  −
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23
  −
 
  −
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।
  −
 
  −
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24
  −
 
  −
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।
  −
 
  −
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25
  −
 
  −
सौतिरुवाच
  −
 
  −
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।
  −
 
  −
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26
  −
 
  −
देवर्षयः च मुदितास्ततो जग्मुर्यथागतम्।
  −
 
  −
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27
  −
 
  −
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।
  −
 
  −
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28
  −
 
  −
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।
  −
 
  −
एवमेष पुरावृत्त इतिहासोऽग्निशापजः।
  −
 
  −
पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥ 1-7-29
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥ 7 ॥
 
1,815

edits

Navigation menu