Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे।
     −
गरुडः पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति॥ 1-32-1
+
सौतिरुवाच
 
+
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे।
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।
+
गरुडः पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति॥ 1-32-1
 
+
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2
+
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2
 
+
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।
+
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3
 
+
स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3
+
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4
 
+
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।
स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः।
+
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5
 
+
तेनावकीर्णा रजसा देवा मोहमुपागमन्।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4
+
न चैवं ददृशुश्छन्ना रजसामृतरक्षिणः॥ 1-32-6
 
+
एवं संलोडयामास गरुडस्त्रिदिवालयम्।
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।
+
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7
 
+
देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5
+
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8
 
+
अथ वायुरपोवाह तद्रजस्तरसा बली।
तेनावकीर्णा रजसा देवा मोहमुपागमन्।
+
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9
 
+
ननादोच्चैः स बलवान्महामेघ इवाम्बरे।
न चैवं ददृशुश्छन्ना रजसामृतरक्षिणः॥ 1-32-6
+
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10
 
+
उत्पपात महावीर्यः पक्षिराट्परवीरहा।
एवं संलोडयामास गरुडस्त्रिदिवालयम्।
+
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11
 
+
न[व]र्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7
+
पट्टनैः[ट्टिशैः] परिघैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12
 
+
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।
+
नानाशस्त्रविसर्गैस्तैर्ब[र्व]ध्यमानः समन्ततः॥ 1-32-13
 
+
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8
+
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्॥ 1-32-14
 
+
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्।
अथ वायुरपोवाह तद्रजस्तरसा बली।
+
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः॥ 1-32-15
 
+
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9
+
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्॥ 1-32-16
 
+
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।
ननादोच्चैः स बलवान्महामेघ इवाम्बरे।
+
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्॥ 1-32-17
 
+
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10
+
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्॥ 1-32-18
 
+
क्रथनेन च शूरेण तपनेन च खेचरः।
उत्पपात महावीर्यः पक्षिराट्परवीरहा।
+
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्॥ 1-32-19
 
+
क्रथनेन च शूरेण पतनेन च खेचरः
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11
+
प्ररुजेन च संग्रामं चकार पुलिनेन च।
 
+
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः॥ 1-32-20
न[व]र्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।
+
युगान्तकाले संक्रुद्धः पिनाकीव परन्तपः।
 
+
महाबला महोत्साहास्तेन ते बहुधा क्षताः॥ 1-32-21
पट्टनैः[ट्टिशैः] परिघैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12
+
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।
 
+
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्॥ 1-32-22
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।
+
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।  
 
+
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरे[रम्]।
नानाशस्त्रविसर्गैस्तैर्ब[र्व]ध्यमानः समन्ततः॥ 1-32-13
+
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23
 
+
ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी।
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत।
+
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24
 
+
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः।
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्॥ 1-32-14
+
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ 1-32-25
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥ 32 ॥
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्।
+
[[:Category:Garuda|''Garuda'']] [[:Category:Devta|''Devta'']] [[:Category:War|''War'']]
 
+
[[:Category:War between Garuda and Devtas|''War between Garuda and Devtas'']]
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः॥ 1-32-15
+
[[:Category:गरुड|''गरुड'']] [[:Category:देवता|''देवता'']] [[:Category:युद्ध|''युद्ध'']]
 
+
[[:Category:गरुडका देवताओंसे युद्ध|''गरुडका देवताओंसे युद्ध'']]
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।
  −
 
  −
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्॥ 1-32-16
  −
 
  −
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।
  −
 
  −
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्॥ 1-32-17
  −
 
  −
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः।
  −
 
  −
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्॥ 1-32-18
  −
 
  −
क्रथनेन च शूरेण तपनेन च खेचरः।
  −
 
  −
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्॥ 1-32-19
  −
 
  −
क्रथनेन च शूरेण पतनेन च खेचरः
  −
 
  −
प्ररुजेन च संग्रामं चकार पुलिनेन च।
  −
 
  −
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः॥ 1-32-20
  −
 
  −
युगान्तकाले संक्रुद्धः पिनाकीव परन्तपः।
  −
 
  −
महाबला महोत्साहास्तेन ते बहुधा क्षताः॥ 1-32-21
  −
 
  −
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।
  −
 
  −
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्॥ 1-32-22
  −
 
  −
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।
  −
 
  −
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरे[रम्]।
  −
 
  −
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23
  −
 
  −
ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी।
  −
 
  −
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24
  −
 
  −
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः।
  −
 
  −
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ 1-32-25
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥ 32 ॥
 
1,815

edits

Navigation menu