Adiparva Adhyaya 30 (आदिपर्वणि अध्यायः ३०)

From Dharmawiki
Revision as of 18:46, 4 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।

अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1

तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।

अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2

ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।

तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3

हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।

नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4

स तद्विनाशसंत्रासादभिपत्य खगाधिपः।

शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5

अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।

विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6

गुरुं भारं समासाद्योड्डीन एष विहंगमः।

गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7

ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8

दयार्थं वालखिल्यानां न च स्थानमविन्दत।

स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9

ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।

ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10

तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11

अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।

महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12

अप्रधृष्यमजेयं च देवदानवराक्षसैः।

भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13

लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।

विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14

कश्यप उवाच

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।

मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15

सौतिरूवाच

ततः प्रसादयामास कश्यपः पुत्रकारणात्।

वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16

कश्यप उवाच

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।

चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17

सौतिरुवाच

एवमुक्ता भगवता मुनयस्ते समभ्ययुः।

मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।

ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18

शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।

भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19

वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।

ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20

अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।

तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21

जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।

न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22

शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।

स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23

कालेन नातिमहता गरुडः पतगेश्वरः।

स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24

अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25

मुमोच पुष्पवर्षं च समागलितपादपः।

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26

मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।

शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27

काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।

ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28

व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29

भक्षयामास गरुडस्तावुभौ गजकच्छपौ।

तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30

ततः कपर्वतकूटाग्रादुत्पपात महाजवः।

प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31

इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।

सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32

तथा वसूनां रुद्राणामादित्यानां च सर्वशः।

साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33

स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।

अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34

ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।

निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35

देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।

मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36

उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।

रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।

उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38

इन्द्र उवाच

किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।

न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39

बृहस्पतिरुवाच

तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।

तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।

हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।

सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42

सौतिरुवाच

श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।

महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43

युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।

अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।

परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45

धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।

कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46

चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।

विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47

शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48

चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49

स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।

भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50

अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।

असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51

इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।

विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥