Adiparva Adhyaya 30 (आदिपर्वणि अध्यायः ३०)

From Dharmawiki
Jump to navigation Jump to search



सौतिरुवाच
स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।
अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4
स तद्विनाशसंत्रासादभिपत्य खगाधिपः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6
गुरुं भारं समासाद्योड्डीन एष विहंगमः।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14
कश्यप उवाच
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15
सौतिरूवाच
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16
कश्यप उवाच
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17
सौतिरुवाच
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।
ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।
ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।
न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।
स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23
कालेन नातिमहता गरुडः पतगेश्वरः।
स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25
मुमोच पुष्पवर्षं च समागलितपादपः।
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।
शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।
ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29
भक्षयामास गरुडस्तावुभौ गजकच्छपौ।
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30
ततः कपर्वतकूटाग्रादुत्पपात महाजवः।
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।
सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32
तथा वसूनां रुद्राणामादित्यानां च सर्वशः।
साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38
इन्द्र उवाच
किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39
बृहस्पतिरुवाच
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42
सौतिरुवाच
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥
Kashyap Garuda Uninhabitated mountain
Uninhabitated mountain branch
कश्यप गरुड वालखिल्य वालखिल्य ऋषि
निर्जन पर्वत निर्जन पर्वत  शाखा
शाखा छोडना