Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।
     −
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1
     −
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।
+
सौतिरुवाच
 
+
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2
+
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1
 
+
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।
+
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2
 
+
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।
निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3
+
निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3
 
+
गरुड उवाच
गरुड उवाच
+
एतामपि निषादीं त्वं परिगृह्याशु निष्पत।
 
+
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा॥ 1-29-4
एतामपि निषादीं त्वं परिगृह्याशु निष्पत।
+
सौतिरुवाच
 
+
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा॥ 1-29-4
+
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5
 
+
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्।
सौतिरुवाच
+
वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6
 
+
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः।
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।
+
यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7
 
+
कश्यप उवाच
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5
+
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।
 
+
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ 1-29-8
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्।
+
गरुड उवाच
 
+
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।
वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6
+
न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9
 
+
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः।
+
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10
 
+
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।
यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7
+
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11
 
+
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।
कश्यप उवाच
+
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो।
 
+
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्॥ 1-29-12
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।
+
कश्यप उवाच
 
+
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ 1-29-8
+
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।
 
+
तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यशेषतः॥ 1-29-13
गरुड उवाच
+
तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ।
 
+
आसीद्विभावसुः नाम महर्षिः कोपनो भृशम्॥ 1-29-14
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।
+
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।
 
+
स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥ 1-29-15
न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9
+
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।
 
+
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-16
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।
+
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
 
+
ततो विभक्तास्त्वन्योन्यं विक्रुध्यन्तेऽर्थमोहिताः॥ 1-29-17
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10
+
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।
 
+
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-18
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।
+
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।
 
+
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-19
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11
+
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।
 
+
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।
+
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।
 
+
गुरुशास्त्रे निबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-20
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो।
+
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि।
 
+
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-21
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्॥ 1-29-12
+
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।
 
+
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि॥ 1-29-22
कश्यप उवाच
+
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।
 
+
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-23
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।
+
रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ।
 
+
परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-24
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।
+
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।
 
+
तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-25
तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यशेषतः॥ 1-29-13
+
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।
 
+
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-26
तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ।
+
यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्।
 
+
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-27
आसीद्विभावसुः नाम महर्षिः कोपनो भृशम्॥ 1-29-14
+
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।
 
+
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-28
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।
+
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।
 
+
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-29
स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥ 1-29-15
+
तावुभौ युद्धसम्मत्तौ परस्परवधैषिणौ।
 
+
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः॥ 1-29-30
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।
+
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।
 
+
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ 1-29-31
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-16
+
सौतिरुवाच
 
+
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
+
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥ 1-29-32
 
+
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किञ्चिदुत्तमम्।
ततो विभक्तास्त्वन्योन्यं विक्रुध्यन्तेऽर्थमोहिताः॥ 1-29-17
+
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज॥ 1-29-33
 
+
युध्यमानस्य संग्रामे देवैः सार्धं महाबल।
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।
+
ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥ 1-29-34
 
+
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-18
+
इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्॥ 1-29-35
 
+
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।
+
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥ 1-29-36
 
+
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-19
+
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥ 1-29-37
 
+
सः अलम्बं तीर्थमासाद्य देववृक्षानुपागमत्।
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।
+
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥ 1-29-38
 
+
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।
+
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥ 1-29-39
 
+
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।
+
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः॥ 1-29-40
 
+
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।
गुरुशास्त्रे निबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-20
+
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।
 
+
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥ 1-29-41
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि।
+
रौहिण उवाच
 
+
यैषा मम महाशाखा शतयोजनमायता।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-21
+
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ 1-29-42
 
+
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्।
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।
+
खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंचयाम्॥ 1-29-43
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकोनत्रिंशोऽध्यायः॥ 29 ॥
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि॥ 1-29-22
+
[[:Category:Garuda|''Garuda'']] [[:Category:Kashyap|''Kashyap'']] [[:Category:Story of Kashyap|''Story of Kashyap'']] 
 
+
[[:Category:कश्यप|''कश्यप'']] [[:Category:गरुड|''गरुड'']] [[:Category:कथा|''कथा'']]
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।
+
[[:Category:कश्यपजीका गरुडको कथा सुनाना|''कश्यपजीका गरुडको कथा सुनाना'']] [[:Category:कछुआ|''कछुआ'']] [[:Category:हाथी|''हाथी'']]
 
+
[[:Category:वटवृक्ष|''वटवृक्ष'']] [[:Category:वटवृक्षकी शाखा|''वटवृक्षकी शाखा'']]
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-23
+
[[:Category:Uninhabitated mountain|''Uninhabitated mountain'']] [[:Category:Uninhabitated|''Uninhabitated'']]
 
+
[[:Category:mountain|''mountain'']] [[:Category:branch|''branch'']]
रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ।
+
[[:Category:वालखिल्य|''वालखिल्य'']] [[:Category:वालखिल्य ऋषि|''वालखिल्य ऋषि'']] [[:Category:निर्जन पर्वत|''निर्जन पर्वत'']]
 
+
[[:Category:निर्जन|''निर्जन'']] [[:Category:पर्वत|''पर्वत'']] [[:Category:शाखा|''शाखा'']] [[:Category:शाखा छोडना|''शाखा छोडना'']]
परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-24
  −
 
  −
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।
  −
 
  −
तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-25
  −
 
  −
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।
  −
 
  −
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-26
  −
 
  −
यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्।
  −
 
  −
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-27
  −
 
  −
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।
  −
 
  −
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-28
  −
 
  −
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।
  −
 
  −
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-29
  −
 
  −
तावुभौ युद्धसम्मत्तौ परस्परवधैषिणौ।
  −
 
  −
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः॥ 1-29-30
  −
 
  −
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।
  −
 
  −
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ 1-29-31
  −
 
  −
सौतिरुवाच
  −
 
  −
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।
  −
 
  −
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥ 1-29-32
  −
 
  −
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किञ्चिदुत्तमम्।
  −
 
  −
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज॥ 1-29-33
  −
 
  −
युध्यमानस्य संग्रामे देवैः सार्धं महाबल।
  −
 
  −
ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥ 1-29-34
  −
 
  −
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।
  −
 
  −
इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्॥ 1-29-35
  −
 
  −
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।
  −
 
  −
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥ 1-29-36
  −
 
  −
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।
  −
 
  −
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥ 1-29-37
  −
 
  −
सः अलम्बं तीर्थमासाद्य देववृक्षानुपागमत्।
  −
 
  −
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥ 1-29-38
  −
 
  −
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।
  −
 
  −
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥ 1-29-39
  −
 
  −
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।
  −
 
  −
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः॥ 1-29-40
  −
 
  −
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।
  −
 
  −
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।
  −
 
  −
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥ 1-29-41
  −
 
  −
रौहिण उवाच
  −
 
  −
यैषा मम महाशाखा शतयोजनमायता।
  −
 
  −
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ 1-29-42
  −
 
  −
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्।
  −
 
  −
खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंचयाम्॥ 1-29-43
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकोनत्रिंशोऽध्यायः॥ 29 ॥
 
1,815

edits

Navigation menu