Adiparva Adhyaya 28 (आदिपर्वणि अध्यायः २८)

From Dharmawiki
Revision as of 16:27, 14 October 2019 by Tsvora (talk | contribs)
Jump to navigation Jump to search


सौतिरुवाच
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1
विनतोवाच
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7
गरुड उवाच
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9
विनतोवाच
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।
दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13
विनतोवाच
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।
इहासीना भविष्यामि स्वस्तिकारे रता सदा।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15
सौतिरुवाच
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।
ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।
सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।
निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥
Garuda Amrut Nectar
outcaste devour devouring of outcaste
गरुड अमृत निषाद भक्षण
निषादोका भक्षण जिवहिंसक
Brahman  angry brahman 
angry  ब्राह्मण  कुपित ब्राह्मण