Adiparva Adhyaya 26 (आदिपर्वणि अध्यायः २६)

From Dharmawiki
Revision as of 22:30, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।

नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1

मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।

संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।

सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4

मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।

तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5

नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।

नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6

आपूर्यत मही चापि सलिलेन समन्ततः।

रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7

तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।

रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥