Adiparva Adhyaya 26 (आदिपर्वणि अध्यायः २६)

From Dharmawiki
Jump to navigation Jump to search


सौतिरुवाच
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4
मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6
आपूर्यत मही चापि सलिलेन समन्ततः।
रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।
रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥
Indra Rain by Indra Rain
Snakes Naga Snakes delight
delight
इन्द्र इन्द्रद्वारा वर्षा वर्षा
सर्प सर्पोकी प्रसन्ता प्रसन्ता
इन्द्रद्वारा वर्षासे सर्पोकी प्रसन्ता
द्विप रामणीयक द्विप रामणीयक