Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।
     −
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1
     −
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।
+
सौतिरुवाच
 
+
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2
+
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1
 
+
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।
+
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2
 
+
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3
+
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3
 
+
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।
+
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4
 
+
मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4
+
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5
 
+
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।
मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।
+
नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6
 
+
आपूर्यत मही चापि सलिलेन समन्ततः।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5
+
रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7
 
+
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।
+
रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥
नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6
+
[[:Category:Indra|''Indra'']] [[:Category:Rain by Indra|''Rain by Indra'']] [[:Category:Rain|''Rain'']]
 
+
[[:Category:Snakes|''Snakes'']] [[:Category:Naga|''Naga'']] [[:Category:Snakes delight|''Snakes delight'']]
आपूर्यत मही चापि सलिलेन समन्ततः।
+
[[:Category:delight|''delight'']]
 
+
[[:Category:इन्द्र|''इन्द्र'']] [[:Category:इन्द्रद्वारा वर्षा|''इन्द्रद्वारा वर्षा'']] [[:Category:वर्षा|''वर्षा'']]
रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7
+
[[:Category:सर्प|''सर्प'']] [[:Category:सर्पोकी प्रसन्ता|''सर्पोकी प्रसन्ता'']] [[:Category:प्रसन्ता|''प्रसन्ता'']]
 
+
[[:Category:इन्द्रद्वारा वर्षासे सर्पोकी प्रसन्ता|''इन्द्रद्वारा वर्षासे सर्पोकी प्रसन्ता'']]
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।
+
[[:Category:द्विप|''द्विप'']] [[:Category:रामणीयक द्विप|''रामणीयक द्विप'']] [[:Category:रामणीयक|''रामणीयक'']]
 
  −
रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥
 
1,815

edits

Navigation menu