Adiparva Adhyaya 22 (आदिपर्वणि अध्यायः २२)

From Dharmawiki
Revision as of 22:23, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः।

निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा॥ 1-22-1

प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी।

कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2

तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः।

एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3

ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम।

जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4

कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा।

आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5

वायुनातीव सहसा क्षोभ्यमाणं महास्वनम्।

तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6

संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि।

घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7

आकरं सर्वरत्नानामालयं वरुणस्य च।

नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8

पातालज्वलनावासमसुराणां तथाऽऽलयम्।

भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9

शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।

अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम्॥ 1-22-10

महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः।

आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11

इत्येवं तरलतरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।

पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ 1-22-12

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः॥ 22 ॥