Adiparva Adhyaya 22 (आदिपर्वणि अध्यायः २२)

From Dharmawiki
Jump to navigation Jump to search



सौतिरुवाच
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः।
निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा॥ 1-22-1
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2
तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः।
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम।
जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5
वायुनातीव सहसा क्षोभ्यमाणं महास्वनम्।
तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6
संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि।
घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7
आकरं सर्वरत्नानामालयं वरुणस्य च।
नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8
पातालज्वलनावासमसुराणां तथाऽऽलयम्।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम्॥ 1-22-10
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11
इत्येवं तरलतरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ 1-22-12
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः॥ 22 ॥
Ucchaishrava Tail of Ucchaishrava Tail
Black Tail of Ucchaishrava Black snakes
nagas
उच्चैश्रवाकी पूँछ काली पूँछ 
काली पूँछ नागोद्वारा उच्चैश्रवाकी काली पूँछ
नाग
Ocean Description of Ocean                        
Kadru and Vinata Kadru
Vinata                                                                                        
Kadru and Vinata moving forward on seeing the ocean
समुद्र  समुद्रका वर्णन    कद्रु और विनता    
  आगे बढना   कद्रु और विनताका समुद्रको देखके आगे बढना