Difference between revisions of "Adiparva Adhyaya 21 (आदिपर्वणि अध्यायः २१)"

From Dharmawiki
Jump to navigation Jump to search
(new)
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।
 
  
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1
 
  
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।
+
सौतिरुवाच
 
+
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।
जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2
+
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1
 
+
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।
+
जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2
 
+
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3
+
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3
 
+
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।
+
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4
 
+
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4
+
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5
 
+
आकरं सर्वरत्नानामालयं वरुणस्य च।
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।
+
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6
 
+
पातालज्वलनावासमसुराणां च बान्धवम्।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5
+
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7
 
+
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।
आकरं सर्वरत्नानामालयं वरुणस्य च।
+
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8
 
+
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6
+
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9
 
+
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।
पातालज्वलनावासमसुराणां च बान्धवम्।
+
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10
 
+
चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7
+
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11
 
+
गां विन्दता भगवता गोविन्देनामितौजसा।
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।
+
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12
 
+
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8
+
अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13
 
+
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।
+
युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14
 
+
वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9
+
डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15
 
+
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।
+
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16
 
+
महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10
+
अभिसार्यमाणमनिशं ददृशाते महार्णवम्।
 
+
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17
चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।
+
गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।
 
+
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11
+
इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
 
+
पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥
गां विन्दता भगवता गोविन्देनामितौजसा।
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥
 
+
[[:Category:Description of ocean|''Description of ocean'']] [[:Category:ocean|''ocean'']] [[:Category:description|''description'']]
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12
+
[[:Category:समुद्रका वर्णन|''समुद्रका वर्णन'']]  [[:Category:समुद्र|''समुद्र'']] [[:Category:वर्णन|''वर्णन'']] 
 
+
[[:Category:Timi Fish|''Timi Fish'']] [[:Category:Timingalo Fish|''Timingalo Fish'']] [[:Category:Timi|''Timi'']]
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।
+
[[:Category:Timingalo|''Timingalo'']] [[:Category:तिमिंङ्गिलौं|''तिमिंङ्गिलौं'']] [[:Category:तिमिंङ्गिलौं मत्स्य|''तिमिंङ्गिलौं मत्स्य'']]
 
+
[[:Category:तिमि|''तिमि'']] [[:Category:तिमि मत्स्य|''तिमि मत्स्य'']] [[:Category:मत्स्य|''मत्स्य'']]
अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13
 
 
 
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।
 
 
 
युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14
 
 
 
वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।
 
 
 
डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15
 
 
 
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।
 
 
 
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16
 
 
 
महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।
 
 
 
अभिसार्यमाणमनिशं ददृशाते महार्णवम्।
 
 
 
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17
 
 
 
गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।
 
 
 
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18
 
 
 
इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
 
 
 
पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥
 

Latest revision as of 10:22, 14 October 2019


सौतिरुवाच
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।
जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5
आकरं सर्वरत्नानामालयं वरुणस्य च।
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6
पातालज्वलनावासमसुराणां च बान्धवम्।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10
चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11
गां विन्दता भगवता गोविन्देनामितौजसा।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।
अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।
युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14
वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।
डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16
महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।
अभिसार्यमाणमनिशं ददृशाते महार्णवम्।
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17
गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18
इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥
Description of ocean ocean description
समुद्रका वर्णन  समुद्र वर्णन  
Timi Fish Timingalo Fish Timi
Timingalo तिमिंङ्गिलौं तिमिंङ्गिलौं मत्स्य
तिमि तिमि मत्स्य मत्स्य