Adiparva Adhyaya 20 (आदिपर्वणि अध्यायः २०)

From Dharmawiki
Revision as of 15:15, 22 August 2019 by Pṛthvī (talk | contribs) (Created page with "सौतिरुवाच एतत्ते कथितं सर्वममृतं मथितं यथा। यत्र सोऽस्वः समुत्प...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एतत्ते कथितं सर्वममृतं मथितं यथा।

यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1

यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।

उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2

विनतोवाच

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3

कद्रूरुवाच

कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।

एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4

सौतिरुवाच

एवं ते समयं कृत्वा दासीभावाय वै मिथः।

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।

नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8

शापमेनं तु शुश्राव स्वयमेव पितामहः।

अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11

युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।

अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12

तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।

एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13

आहूय कश्यपं देव इदं वचनमब्रवीत्।

यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14

विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।

तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15

दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।

इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।

प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16

(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।

उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥

मातरं परमप्रीतस्तदा भुजगसत्तमः।

आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥

दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।

एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥