Adiparva Adhyaya 20 (आदिपर्वणि अध्यायः २०)

From Dharmawiki
Jump to navigation Jump to search


सौतिरुवाच
एतत्ते कथितं सर्वममृतं मथितं यथा।
यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1
यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2
विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3
कद्रूरुवाच
कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4
सौतिरुवाच
एवं ते समयं कृत्वा दासीभावाय वै मिथः।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।
नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8
शापमेनं तु शुश्राव स्वयमेव पितामहः।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12
तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13 
आहूय कश्यपं देव इदं वचनमब्रवीत्।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16
(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥
मातरं परमप्रीतस्तदा भुजगसत्तमः।
आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।
एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥
Kadru Vinata Kadru Vinata rivalry
competition Ucchaishrava
कद्रु विनता कद्रु विनताकी होड़
उच्चैश्रवा curse curse of Kadru
शाप कद्रुका शाप
Approval of Brahma Approval Brahma
ब्रह्माजी का अनुमोदन ब्रह्मा
अनुमोदन