Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
एतत्ते कथितं सर्वममृतं मथितं यथा।
     −
यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1
     −
यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।
+
सौतिरुवाच
 
+
एतत्ते कथितं सर्वममृतं मथितं यथा।
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2
+
यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1
 
+
यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।
विनतोवाच
+
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2
 
+
विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।
+
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।
 
+
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3
+
कद्रूरुवाच
 
+
कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।
कद्रूरुवाच
+
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4
 
+
सौतिरुवाच
कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।
+
एवं ते समयं कृत्वा दासीभावाय वै मिथः।
 
+
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4
+
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।
 
+
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6
सौतिरुवाच
+
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।
 
+
नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7
एवं ते समयं कृत्वा दासीभावाय वै मिथः।
+
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।
 
+
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5
+
शापमेनं तु शुश्राव स्वयमेव पितामहः।
 
+
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।
+
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।
 
+
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6
+
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।
 
+
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।
+
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।
 
+
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12
नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7
+
तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।
 
+
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13  
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।
+
आहूय कश्यपं देव इदं वचनमब्रवीत्।
 
+
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8
+
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।
 
+
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15
शापमेनं तु शुश्राव स्वयमेव पितामहः।
+
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।
 
+
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9
+
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16
 
+
(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।
+
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥
 
+
मातरं परमप्रीतस्तदा भुजगसत्तमः।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10
+
आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥
 
+
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।
+
एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11
+
[[:Category:Kadru|''Kadru'']] [[:Category:Vinata|''Vinata'']] [[:Category:Kadru Vinata rivalry|''Kadru Vinata rivalry'']]
 
+
[[:Category:competition|''competition'']] [[:Category:Ucchaishrava|''Ucchaishrava'']]
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।
+
[[:Category:कद्रु|''कद्रु'']] [[:Category:विनता|''विनता'']] [[:Category:कद्रु विनताकी होड़|''कद्रु विनताकी होड़'']]
 
+
[[:Category:उच्चैश्रवा|''उच्चैश्रवा'']] [[:Category:curse|''curse'']] [[:Category:curse of Kadru|''curse of Kadru'']]
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12
+
[[:Category:शाप|''शाप'']] [[:Category:कद्रुका शाप|''कद्रुका शाप'']]
 
+
[[:Category:Approval of Brahma|''Approval of Brahma'']] [[:Category:Approval|''Approval'']] [[:Category:Brahma|''Brahma'']]
तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।
+
[[:Category:ब्रह्माजी का अनुमोदन|''ब्रह्माजी का अनुमोदन'']] [[:Category:ब्रह्मा|''ब्रह्मा'']]
 
+
[[:Category:अनुमोदन|''अनुमोदन'']]
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13
  −
 
  −
आहूय कश्यपं देव इदं वचनमब्रवीत्।
  −
 
  −
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14
  −
 
  −
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।
  −
 
  −
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15
  −
 
  −
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।
  −
 
  −
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।
  −
 
  −
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16
  −
 
  −
(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।
  −
 
  −
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥
  −
 
  −
मातरं परमप्रीतस्तदा भुजगसत्तमः।
  −
 
  −
आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥
  −
 
  −
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।
  −
 
  −
एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥
 
1,815

edits

Navigation menu