Changes

Jump to navigation Jump to search
no edit summary
Line 403: Line 403:  
  [[:Category:राजसूय|''राजसूय'']] [[:Category:महायज्ञ|''महायज्ञ'']]  [[:Category:राजसूय महायज्ञ|''राजसूय महायज्ञ'']]
 
  [[:Category:राजसूय|''राजसूय'']] [[:Category:महायज्ञ|''महायज्ञ'']]  [[:Category:राजसूय महायज्ञ|''राजसूय महायज्ञ'']]
   −
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
     −
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140
+
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
 +
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140
 +
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।
 +
विमानप्रतिमां तत्र मयेन सुकृतां सभाम्॥ 1-1-141
 +
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।
 +
तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्॥ 1-1-142
 +
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।
 +
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143
 +
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।
 +
[[:Category:Duryodhana|''Duryodhana'']] [[:Category:Jealousy|''Jealousy'']]  [[:Category:Insult|''Insult'']]
 +
  [[:Category:दुर्योधन|''दुर्योधन'']] [[:Category:ईर्ष्या|''ईर्ष्या'']] [[:Category:अपमान|''अपमान'']]  [[:Category:दुर्योधनकी ईर्ष्या|''दुर्योधनकी ईर्ष्या'']]
   −
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।
  −
  −
विमानप्रतिमां तत्र मयेन सुकृतां सभाम्॥ 1-1-141
  −
  −
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।
  −
  −
तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्॥ 1-1-142
  −
  −
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।
  −
  −
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143
  −
  −
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।
      
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144
 
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144
1,815

edits

Navigation menu