Changes

Jump to navigation Jump to search
no edit summary
Line 475: Line 475:       −
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
+
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
 +
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133
 +
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।
 +
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134
 +
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।
 +
[[:Category:Arjuna|''Arjuna'']] [[:Category:fame|''fame'']] [[:Category:Arjuna wins Draupadi|''Arjuna wins Draupadi'']]
 +
[[:Category:Draupadi|''Draupadi'']] [[:Category:wins|''wins'']] [[:Category:अर्जुनका शौर्य|''अर्जुनका शौर्य'']] [[:Category:शौर्य|''शौर्य'']]
 +
[[:Category:अर्जुन|''अर्जुन'']] [[:Category:अर्जुनने द्रौपदीको जीता|''अर्जुनने द्रौपदीको जीता'']]
   −
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133
  −
  −
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।
  −
  −
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134
  −
  −
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।
      
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
 
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
1,815

edits

Navigation menu