Changes

Jump to navigation Jump to search
no edit summary
Line 321: Line 321:  
  श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84
 
  श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84
 
  लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।
 
  लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।
 +
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85
 +
ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः।
 +
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्॥ 1-1-86
 +
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।
 +
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च॥ 1-1-87
 +
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।
 +
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने॥ 1-1-88
 +
भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च।
 +
सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन्॥ 1-1-89
 +
तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि।
 +
जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90
 +
यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।
 
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:calls|''calls'']]  [[:Category:Ganesh|''Ganesh'']]                       
 
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:calls|''calls'']]  [[:Category:Ganesh|''Ganesh'']]                       
 
  [[:Category:Vyasdev calls Ganesh|''Vyasdev calls Ganesh'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:गणेश|''गणेश'']]  
 
  [[:Category:Vyasdev calls Ganesh|''Vyasdev calls Ganesh'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:गणेश|''गणेश'']]  
  [[:Category:व्यासदेवका गणेशको बुलाना|''व्यासदेवका गणेशको बुलाना'']]  
+
  [[:Category:व्यासदेवका गणेशको बुलाना|''व्यासदेवका गणेशको बुलाना'']]
   −
  −
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85
  −
  −
ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः।
  −
  −
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्॥ 1-1-86
  −
  −
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।
  −
  −
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च॥ 1-1-87
  −
  −
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।
  −
  −
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने॥ 1-1-88
  −
  −
भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च।
  −
  −
सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन्॥ 1-1-89
  −
  −
तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि।
  −
  −
जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90
  −
  −
यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।
      
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91
 
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91
1,815

edits

Navigation menu