Changes

Jump to navigation Jump to search
no edit summary
Line 311: Line 311:       −
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80
+
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80
 +
सौतिरुवाच एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
 +
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81
 +
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः।
 +
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥ 1-1-82
 +
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ।
 +
लेखको भारतस्यास्य भव त्वं गणनायक॥ 1-1-83
 +
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।
 +
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84
 +
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।
 +
[[:Category:Vyasdev|''Vyasdev'']] [[:Category:calls|''calls'']]  [[:Category:Ganesh|''Ganesh'']]                     
 +
[[:Category:Vyasdev calls Ganesh|''Vyasdev calls Ganesh'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:गणेश|''गणेश'']]
 +
[[:Category:व्यासदेवका गणेशको बुलाना|''व्यासदेवका गणेशको बुलाना'']]
   −
सौतिरुवाच एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
  −
  −
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81
  −
  −
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः।
  −
  −
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥ 1-1-82
  −
  −
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ।
  −
  −
लेखको भारतस्यास्य भव त्वं गणनायक॥ 1-1-83
  −
  −
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।
  −
  −
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84
  −
  −
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।
      
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85
 
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85
1,815

edits

Navigation menu